संविदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविदा¦ स्त्री संविद्यतेऽनया सम् + विद--क्विप् टाप्। भुङ्ग{??}रं(सिद्धि)
“संविदासवयोर्मध्ये संविदैव गरीयभी” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविदा¦ f. (-दा)
1. Agreement, promise.
2. Hemp. E. सम् + विद्-क्विप् टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविदा [saṃvidā], An agreement or promise, covenant.

"https://sa.wiktionary.org/w/index.php?title=संविदा&oldid=377189" इत्यस्माद् प्रतिप्राप्तम्