संविद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविद् स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।2।4

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

संविद् स्त्री।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

1।5।5।1।1

संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रयाः। अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

संविद् स्त्री।

ज्ञानम्

समानार्थक:दृष्टि,संविद्,प्रत्यय,दृश्

3।3।92।2।1

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्. स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

वैशिष्ट्य : ज्ञानशीलः

 : संशयज्ञानम्, अतस्मित्तज्ज्ञानम्, आद्यज्ञानम्, प्रकृतिपुरुषभेदज्ञानम्, इन्द्रियज्ञानम्, प्रमाज्ञानम्, अर्थादिदर्पाज्ञानम्

पदार्थ-विभागः : , गुणः, बुद्धिः

संविद् स्त्री।

क्रियाकारः

समानार्थक:संविद्,सङ्गर

3।3।92।2।1

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्. स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

संविद् स्त्री।

सम्भाषणम्

समानार्थक:आभाषण,आलाप,संविद्,समय

3।3।92।2।1

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्. स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

पदार्थ-विभागः : , गुणः, शब्दः

संविद् स्त्री।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

3।3।92।2।1

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्. स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविद्¦ स्त्री सम् + विद--सम्प॰ क्विप्।

१ ज्ञाने

२ प्रतिपत्तौमेदि॰।

३ सम्भाषायां

४ बुद्धौ

५ क्रियाकरणे

५ युद्धे

६ अ-ङ्गीकारे च अमरः।

७ नामनि

८ आचारो

९ सङ्कते

१० तोषे

११ समाधौ च शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविद्¦ f. (-वित् or विद्)
1. Intellect, understanding.
2. Promise, assent.
3. Contract, engagement, agreement, covenant.
4. Knowledge.
5. A watch-word, a cry of battle.
6. War, battle.
7. Name, appella- tion.
8. Sign, signal.
9. Institute, prescribed custom or observa- tion.
10. Pleasing, delighting.
11. Sympathy.
12. Conversation.
13. Meditation.
14. Hemp. E. सम् with, together with, विद् to know, &c., aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविद् [saṃvid], I. 2 P.

To know, be aware of; संवित्तः सह- युध्वानौ तच्छक्तिं खरदूषणौ Bk.5.37;8.17.

To recognize.

To investigate, examine.

To perceive, feel, experience.

To advise.

To come to an understanding, agree upon.

To think over, meditate. -II. 6 U.

To get, obtain.

To meet together. -Caus.

To make known, inform, announce.

To know, percieve, observe

To cause to know or perceive; समवेद्यन्त च द्विषः Bk.17.63.

संविद् [saṃvid], f.

Knowledge, understanding, intellect; यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा Bhāg.1.3.33; असंविदानस्य ममेश संविदाम् Ki.18.42.

Consciousness, perception; त्वत्स्नेहसंविदवलम्बितजीवितानि Māl.6.13.

An agreement, engagement, contract, covenant, promise; स राजलोकः कृतपूर्वसंवित् R.7.31; ततो देवासुराः कृत्वा संविदं कृतसौहृदाः Bhāg.8.6.32; Ms.8.5.

Assent, consent.

An established usage, a prescribed custom; रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् Mb.12.53.2; प्रसादिनो$नु- ज्झितगोत्रसंविदः Śi.12.35.

War, battle, fight.

A war-cry, watch-word.

A name, an appellation.

A sign, signal.

Pleasing, delighting, gratification; अबुधैः कृतमानसंविदः Śi.16.47.

Sympathy, participation.

Meditation.

Conversation; रहसि संविदो या हृदिस्पृशः Bhāg.1.31.1.

Hemp.

Agreement of opinion; स्तुतीरलभमानानां संविदं वेदनिश्चितान् Mb.12.151.6.

Acquaintance, friendship; संविदा देयम् T. Up.1.11.3.

A plan, scheme.

News, tidings. -Comp. -व्यतिक्रमः breach of promise, violation of a contract.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविद्/ सं- cl.2 P. A1. -वेत्ति, -वित्ते, (3. pl. -विदते, or -विद्रतेPa1n2. 7-1 , 7 ) , to know together , know thoroughly , know , recognize RV. etc. ; to perceive , feel , taste Sus3r. ; to come to an understanding , agree with , approve( acc. ) MBh. R. : Caus. -वेदयति, to cause to know or perceive Pras3nUp. Page1115,2; to make known , declare MBh. ; to know , perceive Bhat2t2. : Caus. See. सं-वेदित.

संविद्/ सं-विद् f. consciousness , intellect , knowledge , understanding (in phil. = महत्) VS. etc.

संविद्/ सं-विद् f. perception , feeling , sense of( gen. or comp. ) Ra1jat. BhP. Sarvad.

संविद्/ सं-विद् f. a partic. stage of योगto be attained by retention of the breath Ma1rkP.

संविद्/ सं-विद् f. a mutual understanding , agreement , contract , covenant( acc. with कृor Caus. of स्थाor वि-धा, " to make an agreement with " , instr [with and without सह, or gen. ] or " to " [inf. or dat. ] ; with Caus. of लङ्घ्or व्यति-क्रम्, " to break an agreement ") TUp. Mn. MBh. etc.

संविद्/ सं-विद् f. an appointment , rendezvous BhP.

संविद्/ सं-विद् f. a plan , scheme , device Ra1jat.

संविद्/ सं-विद् f. conversation , talk about( comp. ) MBh. Ka1v. etc.

संविद्/ सं-विद् f. news , tidings MBh.

संविद्/ सं-विद् f. prescribed custom , established usage S3is3. xii , 35

संविद्/ सं-विद् f. a name , appellation ib.

संविद्/ सं-विद् f. satisfying(= तोषण) S3is3. xvi , 47 ( Sch. )

संविद्/ सं-विद् f. hemp L.

संविद्/ सं-विद् f. war , battle L.

संविद्/ सं-विद् f. a watch-word , war-cry W.

संविद्/ सं-विद् f. a sign , signal ib.

संविद्/ सं- A1. (See. Pa1n2. 1-3 , 29 ) -विन्दते( p. -विदानSee. ) , to find , obtain , acquire RV. S3Br. BhP. ; to meet with( instr. ) , be joined or united to AV. AitBr. S3Br. : Pass. -विद्यते, to be found or obtained , be there , exist Buddh. : Intens. See. -वेविदानbelow.

संविद्/ सं-विद् f. acquisition , property MaitrS.

"https://sa.wiktionary.org/w/index.php?title=संविद्&oldid=505198" इत्यस्माद् प्रतिप्राप्तम्