संविधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधा¦ f. (-धा)
1. Plan.
2. Mode of life.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधा [saṃvidhā], 3 U.

To do, act, perform, manage, make.

To dispose, arrange.

To set, place, put, lay.

To appoint.

To direct, order.

To attend to, mind.

To use, employ.

संविधा [saṃvidhā], 1 Arrangement, preparation, plan; उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद R.7.16;14.17; किं नु खलु संविधा विहिता न वेति Chārudatta 1.

Mode of life, means of leading life; कल्पवित् कल्पयामास वन्यामेवास्य संविधाम् R.1.94.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधा/ सं-वि- P. A1. -दधाति, -धत्ते, to dispose , arrange , settle , fix , determine , prescribe MBh. R. Sus3r. ; to direct , order Hariv. ; to carry on , conduct , manage , attend to , mind Mn. MBh. etc. ; to use , employ R. ; to make use of. act or proceed with( instr. ) Pan5cat. ; (with मानसम्)to keep the mind fixed or composed , be in good spirits Bhartr2. ; to make , render (two acc. ) Naish. ; to set , put , lay , place MBh. : Pass. -धीयते, to be disposed or arranged etc. MBh. : Caus. -धापयति, to cause to dispose or manage Ka1d.

संविधा/ सं-विधा f. id. R. Ragh.

संविधा/ सं-विधा f. mode of life Ragh.

"https://sa.wiktionary.org/w/index.php?title=संविधा&oldid=377244" इत्यस्माद् प्रतिप्राप्तम्