संविधानक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधानक¦ n. (-कं)
1. Strange or unusual occurrence.
2. The plot of a drama. E. संविधान, कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधानकम् [saṃvidhānakam], 1 Arrangement of incidents (in a plot), the plot of a drama &c.; अहो संविधानकम् U.3.

A strange act, an unusual occurrence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधानक/ सं- n. a peculiar mode of action Mr2icch. Uttarar.

"https://sa.wiktionary.org/w/index.php?title=संविधानक&oldid=377266" इत्यस्माद् प्रतिप्राप्तम्