संविभाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविभाग¦ m. (-गः)
1. Part, portion, share.
2. Distributing, apportioning. E. सम्, and वि before भज् to divide, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविभागः [saṃvibhāgḥ], 1 Partition, dividing.

A part, portion, share.

Bestowal; सत्यमार्जवमक्रोधः संविभागो दमः शमः Mb.3.259.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविभाग/ सं-विभाग m. dividing together , sharing with others , partition , distribution , bestowal of( comp. )or upon( dat. or loc. ) , causing to partake in( comp. ) A1past. Gaut. MBh. etc.

संविभाग/ सं-विभाग m. giving( आज्ञास्, " giving orders ") Ka1d.

संविभाग/ सं-विभाग m. participation , share( acc. with A1. of कृand instr. , " to partake in ") MBh.

"https://sa.wiktionary.org/w/index.php?title=संविभाग&oldid=377372" इत्यस्माद् प्रतिप्राप्तम्