संवीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवीतम्, त्रि, (सं + व्ये + क्तः ।) रुद्धम् । आवृतम् । इत्यमरः ॥ (यथा, मनुः । ४ । ४९ । “तिरस्कृत्योच्चरेत् काष्ठलोष्टपत्रतृणादिना । नियम्य पयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवीत वि।

नद्यादिवेष्टितम्

समानार्थक:वेष्टित,वलयित,संवीत,रुद्ध,आवृत

3।1।90।2।3

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवीत¦ त्रि॰ सम् + व्येञ्--क्त।

१ आवृते

२ रुद्धे च अमरः। सम् + वि + इण--क्त।

३ सङ्गते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवीत¦ mfn. (-तः-ता-तं)
1. Surrounded, enclosed, encompassed.
2. Cover- ed, clothed.
3. Well-adorned.
4. Overwhelmed.
5. Shut in. E. सम् completely, व्येञ् to surround, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवीत [saṃvīta], p. p.

Clothed, dressed; पाण्डरांशुकसंवीतां शयानां प्रमदामिव Bu. Ch.4.49.

Covered over, coated, overlaid; येनैवाम्बरखण्डेन संवीतो निशि चन्द्रमाः Bh.3.15.

Adorned.

Invested, surrounded, shut in, hemmed; स्वर्णप्राकारसंवीता (लङ्का) Rām.7.5.25.

Overwhelmed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवीत/ सं-वीत तिन्See. सं-व्ये.

संवीत/ सं-वीत mfn. covered over , clothed , mailed , armoured MBh. Ka1v. etc.

संवीत/ सं-वीत mfn. covered or surrounded or furnished with , concealed or obscured by( instr. or comp. ) ib.

संवीत/ सं-वीत mfn. hidden , invisible , disappeared Hariv.

संवीत/ सं-वीत mfn. wrapped round Ba1lar.

संवीत/ सं-वीत mfn. unseen i.e. connived at , permitted by( comp. ) Va1m. ii , 1 , 19

संवीत/ सं-वीत n. clothing S3a1ntis3.

"https://sa.wiktionary.org/w/index.php?title=संवीत&oldid=505200" इत्यस्माद् प्रतिप्राप्तम्