संवृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृतः, पुं, आवृतः । संपूर्व्ववृञ्धातोः क्तप्रत्य- येन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत¦ त्रि॰ सम् + वृ--क्त।

१ आवृते

२ कृतगोपने

३ संवाहरूपे वर्णोच्चारणाभ्यन्तयत्ने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत¦ mfn. (-तः-ता-तं)
1. Covered.
2. Closed.
3. Contracted, compress- ed, (as the lips, &c in pronunciation.)
4. Retired, secluded.
5. Sequestered.
6. Filled with. n. (-तं)
1. A secret place.
2. A parti- cular mode of pronunciation. E. सम् before वृ to be, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत [saṃvṛta], p. p.

Covered, covered up; रजसा संवृतं तेन नष्टज्योतिरभून्नभः Mb.3.11.13; मुहुरङ्गुलिसंवृताधरोष्ठम् (मुखम्) Ś.3.24.

Hidden, concealed; न मदनो विवृतो न च संवृतः Ś.2.12; संवृते नरके घोरे पतितो नात्र संशयः Rām.7.53.6.

Secret.

Closed, shut up, secured.

Retired, secluded.

Contracted, compressed.

Confiscated, sequestered.

Encompassed, surrounded; तथा स संवृतो धीमान् मृत्पिण्ड इव सर्वशः Mb.3.122.4.

Filled with, full of.

Accompanied by; see वृ with सम्.

तम् A secret or retired place, secrecy.

A mode of pronunciation. -Comp. -आकार a. one who conceals all outward manifestation of internal feeling, one who gives on clue to his internal thoughts. -मन्त्र a. one who keeps his plans secret; तस्य संवृतमन्त्रस्य R.1.2. -संवार्यa. one who conceals what ought to be concealed; नित्यं संवृतसंवार्यः Ms.7.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत/ सं-वृत mfn. covered , shut up , enclosed or enveloped in( loc. ) , surrounded or accompanied or protected by( instr. with or without सह, or comp. ) , well furnished or provided or occupied or filled with , full of( instr. or comp. ) AV. etc.

संवृत/ सं-वृत mfn. concealed , laid aside , kept , secured MBh. Ka1v. etc.

संवृत/ सं-वृत mfn. restrained , suppressed , retired , withdrawn Hariv. S3ak. ii , 12 ( v.l. for सं-हृत)

संवृत/ सं-वृत mfn. well covered or guarded(See. सु-स्)

संवृत/ सं-वृत mfn. contracted , compressed , closed (as the throat) , articulated with the vocal chords contracted Pra1t.

संवृत/ सं-वृत mfn. subdued (as a tone) ib. Pat.

संवृत/ सं-वृत mfn. (in rhet. )hidden , ambiguous (but not offensive See. Va1m. ii , 1 , 14 )

संवृत/ सं-वृत m. N. of वरुणL.

संवृत/ सं-वृत n. a secret place KaushUp.

संवृत/ सं-वृत n. close articulation(See. above ) Pra1t.

"https://sa.wiktionary.org/w/index.php?title=संवृत&oldid=377606" इत्यस्माद् प्रतिप्राप्तम्