संवृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृति¦ f. (-तिः)
1. Covering up.
2. Concealment, suppression.
3. Secret purpose.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृतिः [saṃvṛtiḥ], f. Covering, covering up.

Concealment, supression, hiding; वदति हि संवृतिरेव कामितानि Ki.1.44.

Secret purpose, covert design.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृति/ सं-वृति f. closure Sus3r. S3a1rn3gP.

संवृति/ सं-वृति f. covering , concealing , keeping secret S3is3. Sarvad.

संवृति/ सं-वृति f. dissimulation , hypocrisy Amar.

संवृति/ सं-वृति f. obstruction HYog.

"https://sa.wiktionary.org/w/index.php?title=संवृति&oldid=377640" इत्यस्माद् प्रतिप्राप्तम्