संवृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत्तः, पुं, (सं + वृत् + क्तः ।) वरुणः । इति शब्दमाला ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Covered, concealed, hidden.
2. Furnished with, filled with, possessed of.
3. Being, become.
4. Past, gone. m. (-त्तः) VARUN4A, deity of the ocean. E. सम् with, वृत् to be, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत्त [saṃvṛtta], p. p.

Become, happened, occurred; इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः Bg.11.51.

Fulfilled, accomplished.

Collected, heaped together.

Past, gone.

Covered.

Furnished with. -त्तः N. of Varuṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत्त/ सं-वृत्त mfn. approached near to , arrived Gaut.

संवृत्त/ सं-वृत्त mfn. happened , occurred , passed Ka1v. Pan5cat.

संवृत्त/ सं-वृत्त mfn. fulfilled (as a wish) R.

संवृत्त/ सं-वृत्त mfn. become , grown (with nom. ) MBh. Ka1v. etc.

संवृत्त/ सं-वृत्त mfn. often w.r. for सं-वृत

संवृत्त/ सं-वृत्त m. N. of वरुणL.

संवृत्त/ सं-वृत्त m. of a serpent-demon MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṁvṛtta  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 14, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in left half of page p64_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṁvṛtta  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 14, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in left half of page p64_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवृत्त वि.
(सम् + वृत् + क्त) हत्थे पर वृत्ताकार चिह्नों से युक्त (चमस), का.श्रौ.सू. 9.2.22।

"https://sa.wiktionary.org/w/index.php?title=संवृत्त&oldid=480630" इत्यस्माद् प्रतिप्राप्तम्