संवेग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेगः, पुं, (सं + विज + घञ् ।) भयादिजनित- त्वरा । इत्यमरः ॥ (यथा, महाभारते । २ । ७२ । १४ । “अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा । ऊचुरुद्बिग्नमनसः संवेगात् सर्व्व एव हि ॥”) सम्यक्वेगश्च ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३९० । “अभग्नशमसंवेगलब्धसिद्धिर्नराधिपः । श्रीपर्वतादावद्यापि भव्यानामेति दृक्पथम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेग पुं।

हर्षादिना_कर्मसु_त्वरणम्

समानार्थक:संवेग,सम्भ्रम

1।7।34।1।3

अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ। स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेग¦ पु॰ सम् + विज--घञ्।

१ भयादिना त्वरायाम् अमरः

२ सम्यग् वेगे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेगः [saṃvēgḥ], 1 Agitation, flurry, excitement; हृन्मर्ममेदिपतदुत्- कटकङ्कपत्त्रसंवेगतत्क्षणकृतस्फुटदङ्गभङ्गा Mv.1.39.

Violent speed, impetuosity, vehemence; कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः U.2.26; Māl.5.6.

Haste, speed.

Agonising pain, poignancy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेग/ सं-वेग m. violent agitation , excitement , flurry MBh. Katha1s.

संवेग/ सं-वेग m. vehemence , intensity , high degree Uttarar. Ra1jat.

संवेग/ सं-वेग m. desire of emancipation HParis3.

संवेग/ सं-वेग सं-वेजनSee. सं-विज्.

"https://sa.wiktionary.org/w/index.php?title=संवेग&oldid=377709" इत्यस्माद् प्रतिप्राप्तम्