संवेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेशः, पुं, (सं + विश + घञ् ।) निद्रा । इत्य- मरः ॥ (यथा, रघुः । ९३ । “अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक् स्रष्टुः विससर्ज्जोदितश्रियम् ॥” स्त्रीरतबन्धः । इति मेदिनी ॥ पीठः । इति हेमचन्द्रः ॥ (उपभोगस्थानम् । इति स्वामी ॥ यथा, भागवते । ३ । २३ । २० । “विहारस्थानविश्रामसंवेशप्राङ्गनाजिरैः । यथोपजोषं रचितैर्विसापिनमिवात्मनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेश पुं।

निद्रा

समानार्थक:निद्रा,शयन,स्वाप,स्वप्न,संवेश,तन्द्रा

1।7।36।2।5

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे। स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

वैशिष्ट्य : निद्राशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेश¦ पु॰ सम्यक् विशत्यत्र सम् + विश--आधारे घञ्।

१ नि-द्रायाम् अमरः। संपूर्वकस्य तस्य निद्रार्थकत्वात्तथात्वम्। यथा
“संविष्टः कुशशयने निशां निनायेति” रधुः।

२ पीठे हेमच॰

३ स्त्रीरतिबन्धभेदे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेश¦ m. (-शः)
1. Sleep, sleeping.
2. Dreaming, a dream.
3. Copulation.
4. A stool, a chair, a seat. E. सम् before विश् to enter, aff. घञ् | [Page745-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेशः [saṃvēśḥ], 1 Sleep, retiring to rest; अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् R.1.93.

A dream.

Cohabitation, copulation or a particular mode thereof.

A bedchamber.

A chair, seat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवेश/ सं-वेश m. approaching near to , entrance TS. Br.

संवेश/ सं-वेश m. lying down , sleeping Ragh.

संवेश/ सं-वेश m. dreaming , a dream W.

संवेश/ सं-वेश m. a kind of sexual union L.

संवेश/ सं-वेश m. a bedchamber BhP.

संवेश/ सं-वेश m. a chair , seat , stool L.

संवेश/ सं-वेश शनetc. See. सं-विश्, p. 1115 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=संवेश&oldid=505202" इत्यस्माद् प्रतिप्राप्तम्