संशय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशयः, पुं, (सं + शी + अच् ।) सन्देहः । इत्य- मरः ॥ तस्य लक्षणं यथा, -- “स संशयो भवेद्या धीरेकत्राभावभावयोः । साधारणादिधर्म्मस्य ज्ञानं संशयकारणम् ॥” इति भाषापरिच्छेदः ॥ “संशयं लक्षयति संशत इति । एकधर्म्मिक- विरुद्धभावाभावप्रकारकं ज्ञानं संशय इत्यर्थः । साधारणेति उभयसाधारणो यो धर्म्मस्तज्- ज्ञानं संशयसाधनम् । यथा उच्चैस्तरत्वं स्थाणुत्वसाधारणं ज्ञात्वा अयं स्थाणुर्न वेति सन्दिग्धे । एवमसाधारणज्ञानं संशयकारणम् । यथा शब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा शब्दो नित्यो न वेति सन्दिग्धे । विप्रतिपत्तिस्तु शब्दोऽनित्यो न वेति शब्दात्मिका न संशय- कारणं शब्दव्याप्तिज्ञानादीनां निश्चयमात्रजन- कत्वस्वाभाव्यात् । किन्त्वत्र शब्देन कोटिद्वय- ज्ञानम् जन्यते संशयस्तु मानस एवेति । एवं- ज्ञानेऽप्रामाण्यसंशयाद्विषयसंशयः । एवं व्याप्य- संशयादपि व्यापकसंशय इत्यादिकं बोध्यम् । किन्तु संशये धर्म्मिज्ञानं धर्म्मीन्द्रियसन्निकर्षो वा कारणमिति ।” इति तट्टीका सिद्धान्त- मुक्तावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशय पुं।

संशयज्ञानम्

समानार्थक:विचिकित्सा,संशय,सन्देह,द्वापर

1।5।3।1।5

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशय¦ पु॰ सम् + शी--अच्। सन्देहे एकस्मिन् धर्मिणि भावा-भावयोः विरुद्धधर्मद्वयस्य वा सन्देहे। यथा पर्वतोवह्निमन्नि वा, अयं स्थाणुर्वा पुरुषोवेति।
“स संशयोभवेद्या धीरेकत्रानावभावयोः। साधारणादिधर्मस्य ज्ञानंस शयकारणम्” भापा॰
“एकधर्मिकविरुद्धभावाभ वप्रकारकं ज्ञानं संशयः इत्यर्थः। साधारणेति। उभय-साधारणो यो धर्मस्तज्ज्ञानं संशयकारणम्। यथाउच्चैस्तरत्वं स्थाणुत्वसाधारणं ज्ञात्वा अयं स्थाणुर्न बेतिसन्दिग्ध। एवम् असाधारणज्ञानं तत्कारणम्। यथाशब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा शब्दो नित्योण वेति सन्दिग्धे। विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्यादिशब्दात्मिका न संशयकारणस्। शब्दव्याप्तिज्ञानादि-नाख् निश्चयमात्रजनकत्वस्वाभाव्यात्। किन्तु तत्र शब्देनकोटिद्वयज्ञानं जन्यते। संशयस्तु तत्र मानस एवेति। एवं ज्ञाने प्रामाण्यसंशयाद् विषयसंशय इति। एवंव्याप्यसं शयादपि व्यापकसंशय इत्यादिक बोध्यम्। किन्तुस शये धर्मिज्ञानं धर्मीन्द्रिसन्निकर्षो वा कारणमिति” सि॰ मु॰।
“समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपमश्यनु-पलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः” न्यायसू॰
“समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति स्था-{??}खुपुरुषयोः समानं षर्ममारोहपरिणाहो पश्यन् पूर्व-[Page5180-b+ 38] दृष्टञ्च तयोर्विशेषं बुभुत्समानः किंस्विदित्यन्यतरन्नाव-धारयति यदनवधारयति तदनश्चधारणं ज्ञानं सशयःसमानयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभे इत्येषाबुद्धिरपेक्ष्या संशयस्य प्रवर्त्तिका वर्त्तते, तेन विशेषापेक्षोविमर्शः संशयः। अनेकधर्मोपपत्तेरिति समानजातीय-मसमानजातीयञ्चानेकं तस्यानेकस्य धर्मोपपत्तेर्विशेष-स्योभयथा दृष्टत्वात् समानजातीयेभ्योऽसमानजातीयेभ्य-श्चार्था विशेष्यन्ते। शन्धवत्त्वात् पृथिवी अबादिभ्यो वि-शेष्यते गुणकर्मभ्यश्च, अस्ति च शब्दे विभागजत्वं वि-शेषः, तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः विशेषस्वो-भयथा दृष्टत्वात् किं द्रघ्यस्य सतो गुणकर्मभ्यो विशेष आ-होस्विद्गुणस्य सत इति अथ कर्मणः सत इति विशे-षापेक्षा अन्यतमस्य व्यवस्थापकं धर्मन्नोपलभे इति बुद्धि-रिति। विप्रतिपत्तेरिति व्याहतमेकार्थदर्शनं विप्रति-पत्तिः व्याघातो विरोधोऽसहभाव इति। आस्त्यात्मे-त्येकं दर्शनम् नास्त्यात्मेत्यपरम्, व च लद्भावासद्भावौसहैकत्र सम्भवतः, न चान्यतरसाधको हेतुरुपलभ्यतेतत्र तत्त्वानवधारणं संशय इति। उपलब्ध्यव्यवस्थातःस्वल्वपि सच्चोदकमुपलभ्यते तडानादिषु मरीचिषु वाऽ-विद्यमानमुदकमिति ततः क्वचिदुपलभ्यमाने तत्त्वप्यवस्यापकस्य प्रमाणस्यानुपलब्धेः किं सदु पलभ्यते अथासदितिसंशयो भवति। अनुपलब्ध्यव्यवस्थातः सच्च नोपकभ्यतेमूलकीलकोदकादि, असच्चानुत्पन्नं विरुद्धं वा, ततः क्वचि-दनुपलभ्यमाने संशयः किं सन्नोपलभ्यते लतासदिति सं-शयो भवति विशेषापेक्षा पूर्ववत्, पूर्वः समानोऽनेकश्चधर्मो ज्ञेयख्यः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे, एतावताविशेषेण पुनर्वचनम्, समानधर्माधिगमात् समानधर्मोप-पत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति, स्थानवर्ता लक्षणवच-नमिति ससामम्” वा॰ भा॰।
“संशय इति सक्ष्यनिर्देशः वि-मर्श इत्यत्र विशब्दो विरोधार्थः मशिर्ज्ञानार्थः एकस्मिन्धर्मिणीति पूरणीयं तेन एकधर्मिणि विरोधेन भावा-भावप्रकारकं ज्ञानं संशयः तत कारणमुखेन विशेस-लक्षणान्थाह समानेत्यादि उपपत्तिर्ज्ञानं तथा च समा-सस्य विरुद्धकोटिद्वयसाधारणधर्मस्य ज्ञानादित्यर्थः। अने-कधर्मः असाधारणधर्मः तज्ज्ञानादित्यर्थः। तथा चसाधारणधर्मवद्धर्सिज्ञानजन्योऽसाधारणधर्भवर्भवल्लर्मिज्ञानज-न्यश्चेत्यर्थः, विप्रातिपत्तिर्विरुद्धकोटिद्वयोपरधावतः शब्द-रखादित्यर्थः यदापि शब्दरव ग संतश{??}त्वं तपापि” [Page5181-a+ 38] शब्दात्काटिद्वयोपस्थितौ मानसः सशय इति वदन्ति। उपलब्धेर्ज्ञानस्य अनुपलब्धेर्व्यतिरकज्ञानस्य याऽव्यवस्थामधिमयकत्वानिर्द्धारण प्रामाण्य संशय इति फलितोऽर्थः,नन्ये तु उपलब्ध्यव्यवस्था प्रामाण्यसंशयः अनुपलब्धिर्वि-रोधिभ्वामः तदव्यवस्था ततः संशय इत्याहुः। वस्तुतस्तुग्रामाण्यसंशयस्य न संशयहेतुत्वं किं त्वगृहीतापामाण्य-कश्चाव्रस्य विरोधितया सति प्रामाण्यसंशये तज्ज्ञान-स्थाचिरोधितया साधाणधर्मदर्शनादित एव संशयोत्पत्ति-रिति। उपलब्धीत्यादिकं तादृशस्थले संशयो न भवतीत्ये-तावन्मात्रपर चकारो व्याप्यसंशयस्य व्यापकशसंशयहेतुत्वंसमुच्चिवोतीति वदन्ति विशेषापेक्षः कोटिस्मरणसापेक्षः। वस्तुतस्तु संशयधारावाहिकत्वं स्यादत आह विशेषेतिविशेषं विशेषदर्शनम् अपेक्षते विअवार्त्तकर्वंन तथा च वि-शेषदर्शननिवर्त्त्यत्वकथनमुखेन विशेषादर्शन्यसंशय इ-त्मुक्तम” वृतितिः स च संशयो द्विविधः यथोक्तम
“द्विविधः संशयो वहिर्विषयकोऽन्तर्विषयकश्च बहिर्वि-{??}यकोपि दृश्यामानधर्मिकोऽदृश्यमानधर्मिकश्च तत्रडश्यषानधार्मको यथा ऊर्द्धत्वविशिष्टस्य धर्मिणो दर्शनात्अयं रवाणुः पुरुषो येति। अदृश्यमानधर्मिको यथाअरण्ये झाटाद्यन्तरिते योगवंयादिविषाणमात्रदर्श-नात् अयं गौर्गवयो वेति। वस्तुतस्तत्रापि विषाणधर्मिकएव सन्देहो विषाणभिदं गोसम्बन्धि गवयसम्बन्धिसंति विवक्षामात्राद्द्वैविध्याभिधानम्। यत् सामान्यंसंशयाहेतुस्तढनेकत्र दृष्टं संशायकम एकत्र धर्मिणि वादृष्टं संशयहेतुरित्यत्र प्रथमां विधामाह” उप॰ वृत्तिः।
“इद्रन्तु वोध्यं संशयश्च प्रत्यक्षरूपः सन्निकर्षजन्यत्वात्अतएवोक्तं
“परीक्षज्ञानमनाहार्य्यं निश्चयश्चेति सिद्धा-न्तादिति”। संशये च उभयप्रकारतानिरूपिता विशेष्यताएकैव। समुच्चये तु विशेष्यताद्वयमिति” गढाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशय¦ m. (-यः)
1. Doubt, uncertainty.
2. Logical indecision.
3. Diffi- culty, risk.
4. Possibility. सम् before शी to sleep, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशयः [saṃśayḥ], 1 Doubt, uncertainty, irresolution, hesitation; मनस्तु मे संशमेव गाहते Ku.5.46; त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते Bg.6.36.

Misgiving, suspicion.

Doubt or indecision (in Nyāya), one of the 16 categories mentioned in the Nyāya philosophy; एकधर्मिकविरुद्धभावा- भावप्रकारकं ज्ञानं संशयः; it is also regarded as one of the two kinds of अयतार्थज्ञान.

Danger, peril, risk; न संशयमनारुह्य नरो भद्राणि पश्यति H.1.7; याता पुनः संशयमन्यथैव Māl.1.13; Ki.13.16; Ve.6.1.

Possibility.

A subject of dispute or controversy; अग्निहोत्रादहमभ्यागता$स्मि विप्रर्षभाणां संशयच्छेदनाय Mb.3.186.22. -Comp. -आक्षेपः a particular figure of speech ('removal of doubt'); किमयं शरदम्भोदः किंवा हंसकदम्बकम् । रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ॥ इत्ययं संशयाक्षेपः संशयो यन्निवार्यते । Kāv.2.163-4. -आत्मन्a. doubting, sceptical. -आपन्न, -उपेत, -स्थ a. doubtful, uncertain, irresolute. -उपमा a comparison expessed in the form of a doubt; किं पद्ममन्तर्भ्रान्तालि किं ते लोले- क्षणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा ॥ Kāv.2.26.-गत a. fallen into danger; Ś.6. -छेदः solution of a doubt, decision. -छेदिन् a. clearing all doubt, decisive; Ś.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशय/ सं-शय etc. See. सं-शी.

संशय/ सं-शय m. ( ifc. f( आ). )lying down to rest or sleep L.

संशय/ सं-शय m. uncertainty , irresolution , hesitation , doubt in or of( loc. , acc. with प्रति, or comp ; संशयः, with Pot. , " there is doubt whether " ; नस्, ना-स्ति स्, ना-त्र स्, न हि स्, ना-स्त्य् अत्र-स्etc. , " there is no doubt " , " without doubt ") A1s3vS3r. Mn. MBh. etc.

संशय/ सं-शय m. a doubtful matter Car.

संशय/ सं-शय m. (in न्याय) doubt about the point to be discussed (one of the 16 categories) IW. 64

संशय/ सं-शय m. difficulty , danger , risk of or in or to( gen. loc. , or comp. ) A1s3vGr2. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संशय&oldid=378169" इत्यस्माद् प्रतिप्राप्तम्