संशयसम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशयसम¦ पु॰ जात्युत्तरभेदे
“सामान्यदृष्टान्तयौरैन्द्रियकत्वेसमाने नित्याब्नुअत्यासांधर्म्यात् संशयसमः” न्यायसू॰।
“अनित्यः शब्दः प्रयत्यात्रानान्तरायत्वात घटवष्टित्युक्तेहेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्ननान्तरीयकस्त्रे अख्येवास्य नित्येन सामास्येन साधर्म्यमैन्द्रियकत्वसस्तिच घटेनानित्येन। अतो लित्यानित्यसाधर्म्यादनिवृत्तःसंशय इति” वा॰ भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशयसम/ सं-शय---सम m. (in न्याय) one of the 24 जातिs or self-confuting replies Nya1yas. Sarvad. (See. IW. 64 )

"https://sa.wiktionary.org/w/index.php?title=संशयसम&oldid=508671" इत्यस्माद् प्रतिप्राप्तम्