संशितव्रत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशितव्रत¦ त्रि॰ संशितं सम्यक् सम्पादितं घ्रतमनेन। स-म्यक्सम्पादितव्रते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशितव्रत¦ mfn. (-तः-ता-तं) Faithful to a vow or obligation. E. संशित completing, व्रत a vow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशितव्रत/ सं-शित---व्रत mfn. ( सं-श्)firmly adhering to a vow , faithful to an obligation , honest , virtuous S3Br. Mn. MBh. etc.

संशितव्रत/ सं-शित---व्रत m. a ऋषिGal.

"https://sa.wiktionary.org/w/index.php?title=संशितव्रत&oldid=505207" इत्यस्माद् प्रतिप्राप्तम्