संशोधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशोधनम्, क्ली, (सं + शुध + ल्युट् ।) संशुद्धिः । इति रत्नमाला ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशोधन¦ n. (-नं)
1. Cleaning, cleansing, purifying the body by ablutions, &c.
2. Correcting.
3. Refining.
4. Discharging, paying. E. सम् before शोधन purifying.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशोधनम् [saṃśōdhanam], Purification, cleanness &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशोधन/ सं-शोधन mf( ई)n. (fr. Caus. ) completely purifying , destroying impurity (of the bodily humours) Sus3r.

संशोधन/ सं-शोधन n. purification or a means of -ppurification Sus3r. refining , clearing W.

संशोधन/ सं-शोधन n. paying off , correcting ib.

"https://sa.wiktionary.org/w/index.php?title=संशोधन&oldid=378586" इत्यस्माद् प्रतिप्राप्तम्