संशोधित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशोधितम्, त्रि, (सं + शुध + क्तः ।) शुद्धीकृत- वस्तु । यथा, -- “य लेपाः कुष्ठानां युज्यन्ते निर्गताश्रदोषाणाम् संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम् ॥” इति मधुमती ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशोधित/ सं- mfn. completely cleansed and purified etc.

संशोधित/ सं- mfn. cleared off , paid Katha1s.

"https://sa.wiktionary.org/w/index.php?title=संशोधित&oldid=378600" इत्यस्माद् प्रतिप्राप्तम्