संश्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्रितः, त्रि, (सं + श्रि + क्तः ।) आश्रितः । यथा, “न पाचीमग्रतः शम्भोर्नोदीचीं शक्तिसंश्रि- ताम् । न प्रतीचों यतः पृष्ठमतो दक्षं समाश्रयेत् ॥” इति तिथ्यादितत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्रित¦ mfn. (-तः-ता-तं) Protected, supported. m. (-तः) A servant, a follower, a dependent. E. सम् before श्रि to serve, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्रित [saṃśrita], p. p.

Gone to for refuge.

Supported, sheltered.

United, joined; चूतेन संश्रितवती नवमालिकेयम् Ś.4.13.

Clung to, embraced.

Inherent in, peculiar to. -तः A dependent, follower, servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्रित/ सं-श्रित mfn. joined or united with( instr. or comp. ) AV. etc.

संश्रित/ सं-श्रित mfn. leaning against , clinging to( acc. ) MBh. R.

संश्रित/ सं-श्रित mfn. clung to , embraced Kum.

संश्रित/ सं-श्रित mfn. one who has gone or fled to any one for protection , one who has entered the service of( acc. or comp. ) Mn. MBh. etc.

संश्रित/ सं-श्रित mfn. one who has betaken himself to a place , living or dwelling or staying or situated or being in( loc. or comp. ) MBh. Ka1v. etc.

संश्रित/ सं-श्रित mfn. resorted to , sought for refuge or protection MBh.

संश्रित/ सं-श्रित mfn. one who is addicted to , indulging in( acc. ) Bhag. Pan5cat.

संश्रित/ सं-श्रित mfn. one who has laid hold of or embraced or chosen MBh.

संश्रित/ सं-श्रित mfn. inherent in , peculiar to( acc. or comp. ) MBh. R.

संश्रित/ सं-श्रित mfn. relating to , concerning( loc. or comp. ) ib. BhP.

संश्रित/ सं-श्रित mfn. suitable , fit , proper MBh. xii , 4102

संश्रित/ सं-श्रित m. a servant , adherent , dependant Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संश्रित&oldid=378786" इत्यस्माद् प्रतिप्राप्तम्