संश्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्रु [saṃśru], 5 U.

To listen to; संशृणोति न चोक्तानि Bk.5.19; 6.5; (but Ātm. when used intransitively); हितान्न यः संशृणुते स किंप्रभुः Ki.1.5.

To promise. -Caus. To tell, narrate, report.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्रु/ सं- P. A1. -शृणोति, -शृणुते, to hear or hear from( e.g. मुखात्, " from any one's mouth ") , attend or listen attentively to( acc. ) MBh. Ka1v. etc. ; to assent , promise( loc. or dat. ) ib. ; ( A1. )to be distinctly heard or audible S3a1n3khBr. (See. Pa1n2. i , 3 , 29 Va1rtt. 2 Pat. ) : Pass. -श्रूयते, to be heard or talked about or read about( यथा संश्रूयते, " as people say " or , as we read in books) MBh. : Caus. -श्रावयति, to cause to hear or to be heard , proclaim , announce( नाम, " one's name ") , relate or report anything( acc. )to any one( acc. or dat. ) Ya1jn5. ; to read out(See. सं-श्राविश); to make resound MBh.

"https://sa.wiktionary.org/w/index.php?title=संश्रु&oldid=378811" इत्यस्माद् प्रतिप्राप्तम्