संश्लिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्टः, त्रि, आश्लिष्टः । मिलितः । संपूर्व्व- श्लिषधातोः क्तप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट¦ त्रि॰ सम् + श्लिष--क्त।

१ आखिङ्गिते

२ सम्बद्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Close together, adjoining, touching.
2. Bound, united.
3. Embraced.
4. Endowed with. E. सम् before श्लिष्ट united.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट [saṃśliṣṭa], p. p.

Clasped or pressed together, joined, united.

Embraced.

Adjoining, lying close or contiguous to.

Furnished or endowed with, having.

Related, connected together; यथा छायापतौ नित्यं सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ Pt.2.127.

Confused, indeterminate. -ष्टः A kind of pavilion. -ष्टम् A heap, mass, multitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट/ सं-श्लिष्ट mfn. clasped or pressed together , contiguous , coherent , closely connected with( instr. with and without सहacc. , or comp. ) S3Br. etc.

संश्लिष्ट/ सं-श्लिष्ट mfn. coalescent , blended together Pra1t.

संश्लिष्ट/ सं-श्लिष्ट mfn. confused , indeterminate (as an action which is neither good nor bad) MBh.

संश्लिष्ट/ सं-श्लिष्ट mfn. endowed with , possessed of( instr. ; किंचिज् जीविता-शया, " having a slight hope of life ") Pan5cat.

संश्लिष्ट/ सं-श्लिष्ट m. a kind of pavilion Va1stuv.

संश्लिष्ट/ सं-श्लिष्ट n. a heap , mass , multitude R.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट वि.
(सं + श्लिष् + क्त) सम्पृक्त, मिला हुआ, जुड़ा हुआ, बौ.शु.सू. 1.5।

"https://sa.wiktionary.org/w/index.php?title=संश्लिष्ट&oldid=480635" इत्यस्माद् प्रतिप्राप्तम्