संश्लेषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लेषणम् [saṃślēṣaṇam] णा [ṇā], णा 1 Pressing together.

Means of binding together.

Connection, tie, bond.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लेषण/ सं- mf( ई)n. joining , connecting S3a1n3khBr.

संश्लेषण/ सं- n. clinging or sticking to Dha1tup.

संश्लेषण/ सं- n. the act of putting together or joining Sus3r.

संश्लेषण/ सं- n. a means of binding together , bond , cement etc. S3a1n3khBr. A1pS3r. Uttarar.

"https://sa.wiktionary.org/w/index.php?title=संश्लेषण&oldid=378863" इत्यस्माद् प्रतिप्राप्तम्