संसक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्तः, त्रि, (सं + सञ्ज + क्तः ।) संलग्नः । अव्यवहितः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्त वि।

संलग्नम्

समानार्थक:संसक्त,अव्यवहित,अपदान्त

3।1।68।1।1

संसक्ते त्वव्यवहितमपदान्तरमित्यपि। नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्त¦ त्रि॰ सम् + सन्ज--क्त।

१ मिलिते

२ संबद्धे

३ अव्यव-हिते अमरः

४ समन्ताद्विस्तीर्णे च
“पान्तेषु श्वंसक्त-नमेरुशास्यजिति” कुमारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Near, adjoining, contiguous.
2. Possessing, endowed with, affected by.
3. Connected or acquainted with.
4. Attached to, intent on.
5. Tied or attached.
6. Mixed, confused. E. सम् before षञ्ज् to embrace, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्त [saṃsakta], p. p.

Adhered or stuck together.

Adhering or clinging to, attached to, sticking close to.

Joined or linked together, closely connected; प्रान्तेषु संसक्तनमेरुशाखम् Ku.3.43; R.7.24.

Near, contiguous, adjoining.

Confused, mixed, mingled, blended; मदमुखरमयूरीमुक्तसंसक्तकेकः Māl.9.5; कलिन्दकन्या मथुरां गता$पि गङ्गोर्मिसंसक्तजलेव भाति R.6.48; Māl.5.11.

Intent on.

Endowed with, possessed of.

Fastened, restrained.

Given to the mundane pleasures.

Enamoured. -Comp. -चेतस्, -मनस् a. having the mind fixed or attached. -युग a. yoked, harnessed; ग्रीवाग्र- संसक्तयुगैस्तुरङ्गैः Śi.3.68.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्त/ सं-सक्त mfn. adhered or stuck together , met , encountered (also as enemies) MBh. Hariv. etc.

संसक्त/ सं-सक्त mfn. sticking fast , faltering (speech) Hariv.

संसक्त/ सं-सक्त mfn. closely connected , united Pan5car. Va1yuP.

संसक्त/ सं-सक्त mfn. fixed on or directed towards , occupied with , devoted to , intent upon , fond of( loc. or comp. ) MBh. Ka1v. etc.

संसक्त/ सं-सक्त mfn. given to the world or mundane pleasures BhP.

संसक्त/ सं-सक्त mfn. enamoured , Ma1rkP.

संसक्त/ सं-सक्त mfn. endowed or furnished with( comp. ) Hariv. HParis3.

संसक्त/ सं-सक्त mfn. close , near , adjoining , contiguous MBh. Ka1v. VarBr2S.

संसक्त/ सं-सक्त mfn. compact , dense , uninterrupted , continuous R. Ka1lid. Katha1s.

संसक्त/ सं-सक्त mfn. dependent , conditional R.

"https://sa.wiktionary.org/w/index.php?title=संसक्त&oldid=378915" इत्यस्माद् प्रतिप्राप्तम्