संसक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्तिः, स्त्री, संसक्तता । संपूर्व्वषन्जधातो- र्भावे क्तिन्प्रत्ययेन निष्पन्ना ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्ति¦ f. (-क्तिः)
1. Proximity, contact.
2. Union, junction.
3. Acquain- tance, intimacy, connection with.
4. Devotion or addiction to.
5. Tying, fastening. E. सम् before षञ्ज् to embrace or adhere to, aff. क्तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्तिः [saṃsaktiḥ], f.

Close, adherence, intimate union or junction; संसक्तौ किमसुलभं महोदयानाम् Ki.7.27.

Close contact, proximity.

Intercourse, intimacy, intimate acquaintance; संसक्तिं मृशमपि भूरिशो$वधूतै: Śi.8.67.

Tying, fastening together.

Devotion, addiction (to anything).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसक्ति/ सं- f. close connection or contact with( comp. ) S3is3. Ra1jat.

संसक्ति/ सं- f. tying or fastening together W.

संसक्ति/ सं- f. intercourse , intimacy , acquaintance ib.

संसक्ति/ सं- f. addiction or devotion to ib.

"https://sa.wiktionary.org/w/index.php?title=संसक्ति&oldid=378956" इत्यस्माद् प्रतिप्राप्तम्