संसद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसद् स्त्री, (संसीदन्त्यस्यामिति । सं + सद् + क्विप् ।) सभा । इत्यमरः ॥ (यथा, रघुः । १६ । २४ । “तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसद् स्त्री।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

2।7।15।1।6

समज्या परिषद्गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसद्¦ स्त्री संसीदत्यात्याम् सुम् + सद--सम्प्र॰ आधारे क्विप्। सभायां अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसद्¦ f. (-सत् or सद्)
1. An assembly, a meeting.
2. A court of justice. E. सम् before षद् to go, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसद् [saṃsad], 1, 6 P.

To sit down; sit down together.

To be afflicted, be in distress.

To pine away.

संसद् [saṃsad], f.

An assembly, meeting, circle; संसत्सु जाते पुरुषाधिकारे Ki.3.51; छात्रसंसदि लब्धकीर्तिः Pt.1; R.16.24.

A court of justice; अपह्नवे$धमर्णस्य देहीत्युक्तस्य संसदि Ms.8.52.

A multitude, number; विविक्तदेशसेवित्व- मरतिर्जनसंसदि Bg.13.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसद्/ सं- P. -सीदति(Ved. also तेand -सदति) , to sit down together with( instr. )or upon( acc. ) , sit down RV. VS. ; to sink down collapse , be discouraged or distressed , pine away (with क्षुधा, " to perish with hunger ") Mn. MBh. etc. : Caus. -सादयति, to cause to sit down together RV. TS. Br. S3rS. ; to meet , encounter( acc. ) BhP. ; to weigh down , afflict , distress R.

संसद्/ सं-सद् f. " sitting together " , an assembly meeting , congress , session , court of justice or of a king. RV. etc.

संसद्/ सं-सद् f. ( संसदाम् अयनn. a partic. ceremony or festival of 24 days , S3rS. )

संसद्/ सं-सद् f. a multitude number R.

संसद्/ सं-सद् mfn. one who sits together , one who sits at or takes part in a sacrifice MW.

"https://sa.wiktionary.org/w/index.php?title=संसद्&oldid=379012" इत्यस्माद् प्रतिप्राप्तम्