संसर्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्पः, पुं, सम्यक्प्रकारेण गमनम् । सर्पादि- गमनवद्गमनम् । संपूर्व्वसृपधातोर्घञ् प्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्प¦ m. (-र्पः)
1. An equable or gentle motion, as the creeping of a snake, the gliding of a stream, &c.
2. The intercalary month occurring in a year in which there falls a Kshaya-ma4sa. E. सम् before सृप् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्पः [saṃsarpḥ], 1 Creeping along, gliding or gentle motion.

The intercalary month occurring in a year in which there occurs a Kṣaya-māsa (क्षयमास).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्प/ सं-सर्प पणetc. See. संसृप्, p. 1120 , col. 1

संसर्प/ सं-सर्प mfn. creeping , gliding (in a partic. formula) TS. ( सं-सर्पVS. )

संसर्प/ सं-सर्प m. a partic. चतुरहS3rS.

संसर्प/ सं-सर्प m. the intercalary month (occurring in a year in which there is a क्षय-मास) TS. etc.

संसर्प/ सं-सर्प m. creeping or gliding along , any equable or gentle motion W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्प पु.
चार सवन दिनों वाले एक सोम-याग का नाम, मा.श्रौ.सू. 9.4.2.11 (इसका अनुष्ठान वशिष्ठ ने किया था); संसर्पो असि अंहस्पत्याय त्वा’ आदि, मा.श्रौ.सू. 2.4.2.13. इस मन्त्र से अध्वर्यु अन्तिम ‘ऋतुग्रह’ को भरता है।

"https://sa.wiktionary.org/w/index.php?title=संसर्प&oldid=480641" इत्यस्माद् प्रतिप्राप्तम्