संसारिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसारी, [न्] पुं, (संसारोऽस्त्यस्येति । इनिः ।) संसारविशिष्टप्राणी । इति हलायुधः ॥ शरीरी । यथा । संसारिणामिति संसारित्वं शरीरित्वम् । शरीरित्वञ्च भोगावच्छेदकत्वं न तु चेष्टावत्त्वम् । अत ईश्वरपरिगृहीतरामकृष्णादिशरीरव्युदासः मिथ्याज्ञानजन्यवासनाया अदृष्टस्य वा न संसारपदेन विवक्षासम्भवः । इति बौद्धाधि- कारस्य गादाधरी टिप्पनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसारिन्¦ त्रि॰ संसरति अदृष्टवशात् देहभेदमनुगच्छति मम् +सृ--णिनि। शरीराभिमानिनि जीवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसारिन्¦ mfn. (-री-रिणी-रि) Worldly, mundane. m. (-री) An animal or sentient being. E. संसार the world, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसारिन् [saṃsārin], a. (-णी f.) Mundane, worldly, transmigratory. -m.

A sentient being, creature.

The embodied spirit, individual soul. (जीवात्मन्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसारिन्/ सं-सारिन् mfn. moving far and wide , extensive , comprehensive (as intellect) MBh.

संसारिन्/ सं-सारिन् mfn. transmigratory , attached to mundane existence(726910 रि-त्वn. ) BhP. Veda7ntas. Sarvad.

संसारिन्/ सं-सारिन् mfn. worldly , mundane , mixing with society W.

संसारिन्/ सं-सारिन् m. a living or sentient being , animal , creature , man (with स्व, " a relative ") S3a1ntis3. Ma1lati1m. HParis3.

"https://sa.wiktionary.org/w/index.php?title=संसारिन्&oldid=505214" इत्यस्माद् प्रतिप्राप्तम्