संसिद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्धिः, स्त्री, (स + सिध + क्तिन् ।) प्रकृतिः । स्वभावः । इत्यमरः ॥ सम्यक्सिद्धिः । मदीग्रा । इति मेदिनी ॥ परमा सिद्धिः । मोक्षः । यथा, “मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिंद्धिं परमां गताः ॥” इति श्रीभगवद्गीतायां ८ अध्याये १५ श्लोकः ॥ (फलम् । इति स्वामी ॥ यथा, भागवते । १ । २ । १३ । “अतः पुंभिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्म्मस्य संसिद्धिर्हरितोषणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्धि स्त्री।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

1।7।37।2।2

तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्. अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्धि¦ स्त्री सम् + सिध--क्तिन्।

१ स्वभावे प्रकृतौ

२ सम्यग्निष्पत्तौ। सम्यक्सिद्धिर्यत्र।

३ मुक्तौ च
“कर्मणैव हि सं-सिद्धिमाश्रिताजनकादयः” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्धि¦ f. (-द्धिः)
1. Nature, disposition, the natural state or quality.
2. Perfection, completion, accomplishment.
3. Final emancipation.
4. A passionate or intoxicated woman. E. सम् before सिद्धि completion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्धिः [saṃsiddhiḥ], f.

Completion, complete accomplishment or attainment; स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् Bhāg. 1.2.13; Ku.2.63; Ms.6.29.

Absolution, final beatitude; संसिद्धिं परमां गताः Bg.8.15;3.2.

Nature, natural disposition, state or quality.

A passionate or intoxicated woman.

The last consequence, result.

The last decisive word.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसिद्धि/ सं- f. complete accomplishment or fulfilment , perfection , success Gobh. MBh. etc.

संसिद्धि/ सं- f. perfect state , beatitude , final emancipation Mn. MBh. Pur.

संसिद्धि/ सं- f. the last consequence or result BhP.

संसिद्धि/ सं- f. fixed or settled opinion , the last or decisive word R. ( L. also = " nature " ; " natural state or quality " ; " a passionate or intoxicated woman ").

"https://sa.wiktionary.org/w/index.php?title=संसिद्धि&oldid=379554" इत्यस्माद् प्रतिप्राप्तम्