संसृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृतिः, स्त्री, (सं + सृ + क्तिन् ।) संसारः ॥ इति शब्दरत्नावली ॥ (यथा, भागवते । १ । १ । १४ । “आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥”) प्रवाहः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृति¦ स्त्री सम् + सृ--क्तिन्।

१ संसारे

२ प्रवाहे च त्रिका॰।

३ सङ्गतौ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृति¦ f. (-तिः)
1. The world.
2. Flow, stream, current.
3. Transmigra- tion. E. सम् and सृ to go, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृतिः [saṃsṛtiḥ], f.

Course, current, flow.

The worldly life, courses of the world; यर्हि संसृतिबन्धो$यमात्मनो गुणवृत्तिदः Bhāg.11.13.28.

Metempsychosis, transmigration; किं मां निपातयसि संसृतिगर्तमध्ये Bv.4.32; Śi.14.63; cf. संसार.

The state or course (गति); एताः संसृतयः पुंसो गुणकर्म- निबन्धनाः Bhāg.11.26.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृति/ सं-सृति f. course , revolution , ( esp. ) passage through successive states of existence , course of mundane existence , transmigration , the world(726914 -चक्रn. and 726914.1 -चक्र-वालn. " the wheel or circle of mundane existence ") Asht2a1vS. BhP.

"https://sa.wiktionary.org/w/index.php?title=संसृति&oldid=505215" इत्यस्माद् प्रतिप्राप्तम्