संसेव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसेव् [saṃsēv], 1 Ā.

To be associated with.

To wait upon, attend.

To refresh, fan.

To court, fondle (carnally).

To be addicted or devoted to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसेव्/ सं- A1. -सेवते, to be associated with (used in explaining 1. सच्) Nir. ; to frequent , inhabit Subh. Pan5car. ; to wait upon , attend on , serve , honour , worship , salute deferentially MBh. Ka1v. etc. ; to refresh , fan (said , of the wind) R. ; to court , fondle (carnally) Ka1v. Pan5cat. ; to be addicted or devoted to , use or employ or practise or perform continually Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संसेव्&oldid=379737" इत्यस्माद् प्रतिप्राप्तम्