संस्कृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

संस्कृतम्, क्ली, (सं + कृ + क्तः ।)

  • लक्षणोपेतम् । इति मेदिनी ॥
  • पाणिन्यादिकृतव्याकरणसूत्रेण उपेत उपगतो लक्षणोपेतः साधुशब्दः । इत्य- मरटीकायां भरतः ॥
  • स तु देववाणी । यथा, “गौर्व्वाणवाणीवदनं मुकुन्द- संकीर्त्तनञ्चेत्युभयं हि लोके । सुदुर्ल्लभ तच्च न मुग्धबोधा- न्न लभ्यतेऽतः पठनीयमेतत् ॥” इति मुग्धबोधव्याकरणप्रशंसाश्लोकः ॥


संस्कृतः, त्रि, (सं + कृ + क्तः ।)

  • कृत्रिमः । इत्यमरः ॥
  • करणेन निर्वृत्तः कृत्रिमा घटादिः । इति भरतः ॥
  • पक्वः । स्वतो गुणान्तराधानम् । इत्यमरटीकायां स्वामी ॥
  • शस्तः । भूषितः । इति मेदिनी ॥
  • शोधितः । इति जटाधरः ॥ (यथा, देवीभागवते । १ । २ । ११ । “पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् । अष्टादशसहस्राणि श्लोकास्तत्र तु संस्कृताः ॥”)

अमरकोशः[सम्पाद्यताम्]

संस्कृत वि।

कृत्रिमम्

समानार्थक:संस्कृत

3।3।81।1।1

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्. कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि॥

पदार्थ-विभागः : द्रव्यम्, पृथ्वी

संस्कृत वि।

लक्षणोपेतम्

समानार्थक:संस्कृत

3।3।81।1।1

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्. कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्कृत¦ त्रि॰ सम् + कृ--क्त सुट् च।

१ कृतसंस्कारे पदार्थेव्याकरणलक्षणाधीनसधिनयुक्ते

२ शब्दे

३ पक्वे

४ मूषिते

५ शास्त्रभेदे मेदि॰

६ शोधिते जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्कृत¦ mfn. (-तः-ता-तं)
1. Wrought, made, artificially produced.
2. Ex- cellent, best.
3. Decorated, ornamented.
4. Cooked, dressed.
5. Clean, cleansed.
6. Purified.
7. Finished, perfect, completed.
8. Consecrated.
9. Initiated. m. (-तः)
1. A word regularly formed, a regular derivative.
2. A learned man.
3. A man of the three first classes who have received all the purificatory rites. n. (-तं)
1. Language formed by perfect grammatical rules, the classical and sacred language of the Hindus.
2. Offering oblation. E. सम् imply- ing completion or perfection, कृत made, and सुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्कृत [saṃskṛta], p. p.

Made perfect, refined, polished, cultivated.

Artificially made, highly wrought, carefully or accurately formed, elaborated.

Made ready, dressed, prepared; cooked.

Consecrated, hallowed; संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम् Rām.4.57.11.

Initiated into worldly life, married.

Cleansed, purified.

Adorned, decorated.

Excellent, best.

तः A word formed regularly according to the rules of grammar, a regular derivative.

A man of any one of the first three castes over whom all the purificatory rites have been performed.

A learned man.

तम् Refined or highly polished speech, the Sanskṛit language; संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः Kāv.1. 33.

A sacred usage.

An offering, oblation (mostly Vedic).

Comp. आत्मन् one who has received purificatory rites; याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् Ms. 1.11.

a sage. -उक्तिः f.

a polished word or language.

a Sanskṛit word or expression.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्कृत/ सं-स्कृत mfn. (or सं-स्कृत)put together , constructed , well or completely formed , perfected Lalit.

संस्कृत/ सं-स्कृत mfn. made ready , prepared , completed , finished RV. etc. etc.

संस्कृत/ सं-स्कृत mfn. dressed , cooked (as food) MBh. R. BhP.

संस्कृत/ सं-स्कृत mfn. purified , consecrated , sanctified , hallowed , initiated S3Br. etc.

संस्कृत/ सं-स्कृत mfn. refined , adorned , ornamented , polished , highly elaborated ( esp. applied to highly wrought speech , such as the Sanskrit language as opp , to the vernaculars) Mn. MBh. etc.

संस्कृत/ सं-स्कृत m. a man of one of the three classes who has been sanctified by the purificatory rites W.

संस्कृत/ सं-स्कृत m. a learned man MW.

संस्कृत/ सं-स्कृत m. a word formed according to accurate rules , a regular derivation ib.

संस्कृत/ सं-स्कृत n. making ready , preparation or a prepared place , sacrifice RV. TS. S3Br. Gr2S3rS.

संस्कृत/ सं-स्कृत n. a sacred usage or custom MW.

संस्कृत/ सं-स्कृत n. the Sanskrit language(See. above ) S3iksh. Bhar. Das3ar. etc.

"https://sa.wiktionary.org/w/index.php?title=संस्कृत&oldid=508155" इत्यस्माद् प्रतिप्राप्तम्