संस्क्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्क्रिया, स्त्री, (सं + कृ + “कृञः शच ।” ३ । ३ । १०० । इति शः ।) शवदाहादिक्रिया । इति त्रिकाण्डशेषः ॥ संस्कारश्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्क्रिया¦ f. (-या)
1. Funeral ceremonies, as burning the dead body, &c.
2. Any furificatory rite: see संस्कार। E. सम् before क्रिया act, action.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्क्रिया [saṃskriyā], 1 A purificatory rite.

Consecration.

Obsequies, a funeral ceremony.

Preparation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्क्रिया/ सं-स्क्रिया f. making ready , preparation Sarvad.

संस्क्रिया/ सं-स्क्रिया f. formation S3am2k.

संस्क्रिया/ सं-स्क्रिया f. any purificatory rite or consecration (including funeral ceremonies and burning of the dead etc. ) L.

"https://sa.wiktionary.org/w/index.php?title=संस्क्रिया&oldid=505224" इत्यस्माद् प्रतिप्राप्तम्