संस्तम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्तम्भ¦ m. (-म्भः)
1. Fixing, making firm, (as a post.)
2. Confirming, establishing.
3. Paralysis, muscular rigidity.
4. Stop, stay. E. सम् before स्तभि to stop, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्तम्भः [saṃstambhḥ], 1 Support, prop.

Confirming, strengthening, fixing.

Stop, stay.

Stupefaction, paralysis.

Obstinacy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्तम्भ/ सं-स्तम्भ m. obstinacy , pertinacity , firmness in resistance MaitrS. TBr. Nir. MBh.

संस्तम्भ/ सं-स्तम्भ m. support , prop W.

संस्तम्भ/ सं-स्तम्भ m. fixing , making flrm ib.

संस्तम्भ/ सं-स्तम्भ m. stop , stay ib.

संस्तम्भ/ सं-स्तम्भ m. paralysis , muscular rigidity ib.

"https://sa.wiktionary.org/w/index.php?title=संस्तम्भ&oldid=505227" इत्यस्माद् प्रतिप्राप्तम्