संस्तरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्तरण/ सं- n. a layer (of leaves etc. ) , couch R.

संस्तरण/ सं- n. strewing , covering over( v.l. -स्तर) S3ak.

"https://sa.wiktionary.org/w/index.php?title=संस्तरण&oldid=505232" इत्यस्माद् प्रतिप्राप्तम्