सामग्री पर जाएँ

संस्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्तु [saṃstu], 2 P.

To praise.

To extol, celebrate.

To praise in chorus.

To be acquainted with, be familiar or intimate with (chiefly in p. p. in this sense); अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति Śi.3.31; Ki.3.2; see संस्तुत.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्तु/ सं- P. -स्तौति, to praise together with( instr. ) Nir. vii , 6 ; to praise all at once , A1S3vS3r. ; to praise properly or well , laud , celebrate MBh. ; Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=संस्तु&oldid=380192" इत्यस्माद् प्रतिप्राप्तम्