संस्थान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थानम्, क्ली, (सं + स्था + ल्युट् ।) सन्निवेशः । (यथा, मनुः । ८ । ३७१ । “भर्त्तारं लङ्घयेत् या तु स्त्रीज्ञातिगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥”) चतुष्पथः । इत्यमरः ॥ आकृतिः । मृत्युः । इति मेदिनी ॥ चिह्नम् । इत्यजयपालः ॥ सम्यक् स्थितिश्च ॥ (व्यवस्था । यथा, भागवते । ३ । ९ । २७ । “लोकसंस्थानविज्ञान आत्मानं परिखिद्यतः । तामाहागाधया वाचा कश्मलं शमयन्निव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थान नपुं।

चतुष्पथम्

समानार्थक:शृङ्गाटक,चतुष्पथ,प्रवण,संस्थान

3।3।124।2।1

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

संस्थान नपुं।

सन्निवेशः

समानार्थक:संस्थान,संस्त्याय

3।3।124।2।1

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थान¦ न॰ सम् + स्था--ल्युट्।

१ चतुष्पथे अमरः।

२ सन्नि-वेशे मेदि॰

३ आकारे

४ अवयष्यारम्भकसंयोगभेदे

५ मृत्यौ

६ चिह्ने अजयः।

७ सम्यक्स्थितौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थान¦ mfn. (-नः-ना-नं) Like, resembling. n. (-नं)
1. Form, figure, shape.
2. Death, dying.
3. Fabrication, construction.
4. A place where four roads meet.
5. Any place.
6. A mark, a spot, a sign.
7. A heap, a quantity.
8. Primary formation, the aggrigation of the primitive atoms.
9. A vicinity, a neighbourhood, a common place of abode.
10. Configuration.
11. Position, (in Ved4a4nta philoso- phy.) E. सम् before ष्ठा to stay or stand, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थानम् [saṃsthānam], 1 A collection, heap, quantity.

The aggregation of primary atoms.

Configuration, position; आकृतिरवयवसंस्थानविशेषः.

Form, figure, appearance, shape; स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम Ś.5.3; Ms.9.261; काचित् पुरुषवत् कृत्वा गतिं संस्था- नमेव च Bu. Ch.4.42; Dk.2.3.

Construction, formation; यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः Bhāg.1.3.3.

Vicinity.

Common place of abode.

Situation, position.

Any place or station.

A place where four roads meet; संस्थानेषु च सर्वेषु पुरेषु नगरेषु च Mb.12.69. 7.

A mark, sign, characteristic sign.

Death.

The business of upkeeping the Government; व्यवहारसंस्थानम् Kau. A.2.7.

A part, division; षट्पदं नवसंस्थानं निवेशं चक्रिरे द्विजाः Mb.14.64.1. (v. l.).

Beauty, splendour.

The system of disease.-a. Immovable (स्थावर); विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु Mb.3.217.13. (com. संस्थानचारिषु स्थावरजङ्गमेषु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थान/ सं-स्थान mfn. standing together MW.

संस्थान/ सं-स्थान mfn. like , resembling W.

संस्थान/ सं-स्थान mfn. applied to विष्णुMBh.

संस्थान/ सं-स्थान m. ( pl. )N. of a people ib.

संस्थान/ सं-स्थान n. ( ifc. f( आ). )staying or abiding in( comp. ) Hit. (See. दूर-स्)

संस्थान/ सं-स्थान n. standing still or firm (in a battle) Gaut.

संस्थान/ सं-स्थान n. being , existence , life MBh. S3am2k. BhP.

संस्थान/ सं-स्थान n. abiding by , strict adherence or obedience to( comp. ) Ka1m.

संस्थान/ सं-स्थान n. abode , dwelling-place , habitation Nir. KaushUp. MBh. etc.

संस्थान/ सं-स्थान n. a public place (in a town) Mn. MBh. etc.

संस्थान/ सं-स्थान n. shape , form , appearance (often with रूप) MBh. R. etc.

संस्थान/ सं-स्थान n. beauty , splendour MBh.

संस्थान/ सं-स्थान n. the symptom of a disease Sus3r.

संस्थान/ सं-स्थान n. nature , state , condition BhP.

संस्थान/ सं-स्थान n. an aggregate , whole , totality BhP.

संस्थान/ सं-स्थान n. termination , conclusion MaitrS.

संस्थान/ सं-स्थान n. end , death L.

संस्थान/ सं-स्थान n. formation L.

संस्थान/ सं-स्थान n. vicinity , neighbourhood L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṁsthāna  : m. (pl.): Name of a people.

On the second day of war, Duryodhana asked Saṁsthāna warriors and others to protect Bhīṣma in the Mahāvyūha of Kauravas (saṁsthānāḥ śūrasenāś ca… bhīṣmam evābhirakṣantu…//…avyūhanta mahāvyūhaṁ…) 6. 47. 7-10.


_______________________________
*1st word in right half of page p902_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṁsthāna  : m. (pl.): Name of a people.

On the second day of war, Duryodhana asked Saṁsthāna warriors and others to protect Bhīṣma in the Mahāvyūha of Kauravas (saṁsthānāḥ śūrasenāś ca… bhīṣmam evābhirakṣantu…//…avyūhanta mahāvyūhaṁ…) 6. 47. 7-10.


_______________________________
*1st word in right half of page p902_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थान न.
(सम् + स्था + ल्युट्) यज्ञ की पूर्णता या समाप्ति, भा.श्रौ.सू. 3.18.9।

"https://sa.wiktionary.org/w/index.php?title=संस्थान&oldid=480653" इत्यस्माद् प्रतिप्राप्तम्