संस्थापक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापक [saṃsthāpaka], a. Settling, establishing, arranging &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापक/ सं-स्थापक mfn. (fr. Caus. ) fixing firmly , settling , establishing Pan5car.

संस्थापक/ सं-स्थापक mfn. forming into a shape or various shapes( खण्ड-स्, " one who makes various figures out of sugar ") R.

"https://sa.wiktionary.org/w/index.php?title=संस्थापक&oldid=380313" इत्यस्माद् प्रतिप्राप्तम्