सामग्री पर जाएँ

संस्थापित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापित¦ mfn. (-तः-ता-तं)
1. Placed, fixed, deposited.
2. Established.
3. Accumulated.
4. Controled, restrained. E. सम् before ष्ठा to stay, causal v., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापित [saṃsthāpita], p. p.

Collected.

Established, fixed.

Restrained, curbed, checked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापित/ सं- mfn. placed , fixed , deposited W.

संस्थापित/ सं- mfn. stopped , restrained , controlled ib.

संस्थापित/ सं- mfn. made to stand together , heaped up , accumulated MW. 1.

"https://sa.wiktionary.org/w/index.php?title=संस्थापित&oldid=380340" इत्यस्माद् प्रतिप्राप्तम्