संस्थित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थितः, त्रि, (स + स्था + क्तः ।) मृतः । इत्य- मरः ॥ (यथा, मनुः । ९ । १९० । “संस्थितस्यानपत्यस्य सगोत्रात् पुत्त्रमाहरेत् । यत्र यदृक्थजातं स्यात् तत्तस्मिन् प्रतिपाद- येत् ॥”) सम्यक्स्थितिविशिष्टश्च ॥ (यथा, कौर्म्मे । १ । २१ । “इदन्तु पञ्चदशमं पुराणं कौर्म्ममुत्तमम् । चतुर्द्धासंस्थितं पुण्यं संहितानां प्रभेदतः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थित वि।

मृतः

समानार्थक:परासु,प्राप्तपञ्चत्व,परेत,प्रेत,संस्थित,मृत,प्रमीत

2।8।117।1।5

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः। मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थित¦ त्रि॰ सप् + स्था--क्त।

१ मृते अमरः

२ अम्यक्स्यिते च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थित¦ mfn. (-तः-ता-तं)
1. Dead, deceased.
2. Ended, finished.
3. Es- tablished, fixed.
4. Staying, stationary.
5. Residing, being in or at.
6. Heaped, collected.
7. Placed in or on.
8. Near or contiguous to.
9. Like, resembling. E. सम् before ष्ठा to stay, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थित [saṃsthita], p. p.

Being or standing together.

Being, staying; नियोगसंस्थित Pt.1.92.

Adjacent, contiguous.

Resembling, like.

Collected, heaped.

Settled, fixed, established.

Placed in or on, being in.

Stationary.

Stopped, completed, ended, finished; क्व न खलु संस्थिते कर्मणि आत्मान विनोदयामि Ś.3.

Dead, deceased; प्रमदामनु संस्थितः शुचा R.1.72; Ms.3. 247.

Shaped, formed well; संस्थितदोर्विषाणः Rām.3. 31.46.

Frequented (as a place); तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते Ms.8.371.

तम् State; एष योत्स्यति संग्रामे नाशयन् पूर्वसंस्थितम् Mb.5.171.2.

Form, shape; वराहसंस्थितं भूतं मत्समीपं समागतम् Mb.3.167.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थित/ सं-स्थित mfn. standing (as opp. to " lying " or " sitting ") Ya1jn5.

संस्थित/ सं-स्थित mfn. one who has stood or held out (in fight) Ma1rkP.

संस्थित/ सं-स्थित mfn. placed , resting , lying , sitting , being in or on( उपरिloc. , or comp. ) Ya1jn5. MBh. etc.

संस्थित/ सं-स्थित mfn. abiding , remaining , left standing (for a long time , as food ; with तथै-व, " remaining in the same condition ") Ya1jn5. VarBr2S. Ragh.

संस्थित/ सं-स्थित mfn. lasting , enduring MBh.

संस्थित/ सं-स्थित mfn. imminent , future Hariv.

संस्थित/ सं-स्थित mfn. shaped , formed(See. दुः-and सु-स्) , appearing in a partic. shape or form , formed like , resembling (often ifc. ; with नवधा, " ninefold " ; with मसी-रूपेण, " appearing in the form of black ink ") MBh. Ka1v. etc.

संस्थित/ सं-स्थित mfn. being in a partic. state or condition , addicted or given to , intent upon( loc. or comp. ) Hariv. Ka1v. VarBr2S.

संस्थित/ सं-स्थित mfn. founded or based upon( loc. ) MBh.

संस्थित/ सं-स्थित mfn. directed to wards , fixed upon( comp. ) BhP.

संस्थित/ सं-स्थित mfn. relating to , concerning( loc. or comp. ) Ka1m. Ma1rkP.

संस्थित/ सं-स्थित mfn. skilled in , acquainted or familiar with( loc. ) MBh. R.

संस्थित/ सं-स्थित mfn. started , set out for( dat. or अभिमुखम्) R.

संस्थित/ सं-स्थित mfn. frequented (as a place) Mn. viii , 371

संस्थित/ सं-स्थित mfn. finished , concluded , completed , ready Br. S3rS.

संस्थित/ सं-स्थित mfn. perished , died ( n. impers. ) Mn. MBh. BhP.

संस्थित/ सं-स्थित mfn. near or contiguous to W.

संस्थित/ सं-स्थित mfn. heaped , collected ib.

संस्थित/ सं-स्थित n. conduct Cat.

संस्थित/ सं-स्थित n. form , shape MBh.

"https://sa.wiktionary.org/w/index.php?title=संस्थित&oldid=380356" इत्यस्माद् प्रतिप्राप्तम्