संस्थिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थितिः, स्त्री, (सं + स्था + क्तिन् ।) संस्था- नम् । (यथा, मनुः । ६ । ९० । “यथा नदीनदाः सर्वे सागरे यान्ति संस्थि- तिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥” मृत्युः । गृहम् । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थिति¦ f. (-तिः)
1. Death, dying.
2. Abode, abiding, being or being stationary.
3. Abiding, being or residing with.
4. Duration, con- tinuance.
5. State or condition, (of life.)
6. Contiguity, connection.
7. Heap, accumulation.
8. Restraint. E. सम् before स्थिति staying.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थितिः [saṃsthitiḥ], f.

Being together, staying with; यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः H.1.36.

Contiguity, nearness, vicinity.

Residence, abode, resting-place; यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ Ms.6.9.

Accumulation, heap.

Duration, continuance; धर्मार्थकाममोक्षाणं प्राणाः संस्थितिहेतवः H.1.4.

Station, state, condition of life.

Restraint.

Death; अहो इमां को नु लभेत संस्थितिम् Bhāg.3.19.27.

Destruction of the world.

Living in the same state; पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः Bhāg.12.12.8.

Attaching importance to; नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः Ms.9.14.

Form, shape (स्वरूप); उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः Bhāg.1.18.3.

Constancy; वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया Bhāg.4.22.49.

Standing or sitting on; केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् Y.1.139.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थिति/ सं-स्थिति f. staying together , living in or with or near , union with( loc. ) Mn. MBh. etc.

संस्थिति/ सं-स्थिति f. standing or sitting on( loc. ) Ya1jn5. i , 139

संस्थिति/ सं-स्थिति f. duration , continuance in the same state or condition Hariv. Ka1m.

संस्थिति/ सं-स्थिति f. constancy , perseverance Hariv. BhP.

संस्थिति/ सं-स्थिति f. being bent upon , attaching importance to( loc. ) Mn. ix , 14

संस्थिति/ सं-स्थिति f. existence , possibility of( gen. or comp. ) Ma1rkP.

संस्थिति/ सं-स्थिति f. form , shape ib.

संस्थिति/ सं-स्थिति f. established order Ka1m. Va1yuP.

संस्थिति/ सं-स्थिति f. nature , condition , quality , property Ya1jn5. MBh. Pur.

संस्थिति/ सं-स्थिति f. conclusion , completion (of a sacrifice) TS. TBr. Vait.

संस्थिति/ सं-स्थिति f. end , death Pur.

संस्थिति/ सं-स्थिति f. obstruction of the bowels , constipation Sus3r.

संस्थिति/ सं-स्थिति f. heap , accumulation W.

संस्थिति/ सं-स्थिति f. restraint ib.

"https://sa.wiktionary.org/w/index.php?title=संस्थिति&oldid=380372" इत्यस्माद् प्रतिप्राप्तम्