संस्पर्श
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्पर्शः, पुं, (सं + स्पृश + घञ् ।) सम्यक्- स्पर्शः । स तु त्वगिन्द्रियग्राह्यगुणविशेषः । यथा, छागलेयः । “आलापात् गात्रसंस्पर्शात् निश्वासात् सह- भोजनात् । सहशय्यासनाध्यायात् पापं संक्रमते नृणाम् ॥” इति प्रायश्चित्तविवेकः ॥
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्पर्श¦ m. (-र्शः)
1. Touching, contact, laying hold of.
2. Perception, sense. f. (-र्शा) A fragrant plant, commonly Chakawat. E. सम् before स्पृश् to touch, aff. अच् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्पर्शः [saṃsparśḥ], 1 Contact, touch, conjunction, mixture; ये हि संस्पर्शजा भोगा दुःखयोनय एव ते Bg.5.22.
Being touched or affected.
Perception, sense.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्पर्श/ सं-स्पर्श m. ( ifc. f( आ). )close or mutual contact , touch , conjunction , mixture AV. etc.
संस्पर्श/ सं-स्पर्श m. perception , sense W.