सामग्री पर जाएँ

संस्मृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्मृ [saṃsmṛ], 1 P.

To remember, think of, call to mind; स्मर संस्मृत्य न शान्तिरस्ति मे Ku.4.17; राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् Bg.18.76-77; Ms.4.149.

To recollect fully. -Caus. To remind, put in mind of; (पातालं) मामद्य संस्मरयतीव भुजङ्गलोकः Ratn.1.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्मृ/ सं- P. -स्मरति, to remember fully , recollect( acc. ; rarely gen. ) Mn. MBh. etc. : Caus. -स्मारयति, to cause to remember , remind of( acc. ) MBh. Ka1v. etc. ; to cause to be remembered , recall to the mind of( gen. ) MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=संस्मृ&oldid=380567" इत्यस्माद् प्रतिप्राप्तम्