संहनन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहननम्, क्ली, (संहन्यते इति । सं + हन + ल्युट् ।) शरीरम् । इत्यमरः ॥ (यथा, भाग- तते । ५ । २ । २१ । “आग्नीध्रसुतास्ते मातुरनुग्रणादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्य- नानामि यथाविभागं जम्बूद्बीपवर्षाणि बुभुजुः ॥” सम्यग्घातनञ्च ॥ (कठिने, त्रि । यथा, भाग- वते । ५ । ९ । १० । “शीतोष्णवातवर्षेषु वृष इवानाधृताङ्गः पीनः संहननाङ्गः * * * विचचार ॥” “संहन्यन्ते निविडीभवन्ति अङ्गानि यस्य । कठिनावयव इत्यर्थः ॥” इति तट्टीकायां स्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहनन नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।70।2।3

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहनन¦ न॰ संहन्यते परार्थं संस्रज्यते सम् + हन--ल्युट्।

१ देहं अमरः

२ सङ्घाते

३ बधे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहनन¦ n. (-नं)
1. The body.
2. Rubbing the limbs. E. सम् before हन् to strike or hurt, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहननम् [saṃhananam], 1 Compactness, firmness; तत्कार्मुकं संहननोप- पन्नम् Mb.1.187.18; Bhāg.5.2.21.

The body, person; न चाद्भुतमहावीर्यो वज्रसंहननो युवा Mb.1.68.11; अमृता- ध्मातजीमूतस्निग्धसंहननस्य ते U.6.21; Mv.2.46; घनसंहननो युवा Śiva B.22.48.

Strength; see संहति also.

Rubbing the limbs.

Killing.

Agreement.

Connection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहनन/ सं-हनन mfn. compact , solid , firm MBh. BhP.

संहनन/ सं-हनन mfn. making compact or solid Sus3r.

संहनन/ सं-हनन mfn. striking together MW.

संहनन/ सं-हनन mfn. killing , destroying , a destroyer ib.

संहनन/ सं-हनन m. N. of a son of मनस्युMBh.

संहनन/ सं-हनन n. the act of striking together Sus3r.

संहनन/ सं-हनन n. hardening ib.

संहनन/ सं-हनन n. solidity , compactness , robustness , strength , muscularity MBh. R. etc.

संहनन/ सं-हनन n. firmness , steadfastness , S3i1l.

संहनन/ सं-हनन n. junction , connection (in अ-स्) Ni1lak.

संहनन/ सं-हनन n. agreement , harmony MBh.

संहनन/ सं-हनन n. the body (as having the limbs well compacted) L.

संहनन/ सं-हनन n. a mail-coat (?) L.

संहनन/ सं-हनन n. rubbing the limbs W.

"https://sa.wiktionary.org/w/index.php?title=संहनन&oldid=505251" इत्यस्माद् प्रतिप्राप्तम्