संहर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहर्षः, पुं, (सं + हृष + घञ् ।) प्रमोदः । स्पर्द्धा । (यथा, महाभारते । ३ । २१८ । २४ । “संहर्षाद्वारयन् क्रोधं धन्वी स्रस्वी रथस्थितः । समरे नाशयेत् शत्रूनमोघो नाम पावलः ॥” वायुः । इति विश्वमेदिन्यौ ॥ (लोमहर्षः । यथा, सुश्रुते । ६ । ६ । “दाहसंहर्षताभ्रत्वशोकनिस्तोदगौरवैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहर्ष¦ पु॰ सम्यक् हर्षः प्रा॰ सम् + हृष--घञ् वा।

१ आनन्दे

२ स्पर्द्धावाञ्च संहृष्यत्यनेन करणं धम्।

३ पाथो मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहर्ष¦ m. (-र्षः)
1. Air, wind.
2. Pleasure, joy.
3. Erection of the hair of the body, either from pleasure, or disease.
4. Envy, emula- tion.
5. Trituration, rubbing, grinding. E. सम् before हृष् to be pleased, or घृष् to rub, &c., aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहर्षः [saṃharṣḥ], 1 Horripilation, a thrill of joy or fear.

Pleasure, joy, delight.

Emulation, rivalry.

Wind.

Rubbing together.

Sexual excitement; Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहर्ष/ सं-हर्ष षणSee. सम्-हृष्.

संहर्ष/ सं-हर्ष m. bristling or erection of the hair of the body , thrill of delight , joy , pleasure MBh. S3is3.

संहर्ष/ सं-हर्ष m. sexual excitement Sus3r.

संहर्ष/ सं-हर्ष m. ardour , emulation , rivalry , jealousy(See. सं-घर्ष) MBh. R. etc.

संहर्ष/ सं-हर्ष m. air , wind L.

संहर्ष/ सं-हर्ष m. rubbing together , trituration (for संघर्ष) W.

"https://sa.wiktionary.org/w/index.php?title=संहर्ष&oldid=505252" इत्यस्माद् प्रतिप्राप्तम्