संहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहारः, पुं, (संह्रियतेऽनेनेति । सं + हृ + “अध्यायन्यायेति ।” ३ । ३ । १२२ । इति घञन्तः साधुः ।) नरकविशेषः । इत्यमरः ॥ प्रलयः । इति हेमचन्द्रः ॥ (यथा, मनुः । १ । ८० । “मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । काडविवैतत् कुरुते परमेष्ठी पुनः पुनः ॥”) मक्षेपः । इति जटाधरः ॥ संहरणञ्च ॥ (यथा, रघुः । ५ । ५७ । “संमोहनं नाम सखे ! ममास्त्रं प्रयागम हारविभक्तमन्त्रम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहार¦ पु॰ सम् + हृ--घञ्।

१ प्रलये हेमच॰

२ गीशे

३ संक्षपे

४ नरकभेदे अमरः।

५ वितर्जने

६ कासिकाभैरवभेद पृ[Page5190-b+ 38] जटा॰।
“असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्त एव च। कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहार¦ m. (-रः)
1. Destruction, loss.
2. The destruction of the world.
3. A division of Tartarus.
4. Abridgment, abbreviation.
5. Col- lection, assemblage.
6. Restraining, suppressing.
7. Practice.
8. A fault in pronunciation.
9. Close, end, conclusion.
10. A charm or spell for restraining a magical weapon. E. सम् together, हृ to take, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहारः [saṃhārḥ], 1 Drawing or bringing together, collecting; अनुभवतु वेणीसंहारमहोत्सवम् Ve.6; कृत्स्नं च धनसंहारं कुर्वन्ति विधिकारणात् Mb.12.2.8.

Contraction, compression, abridgment.

Withholding, drawing back, withdrawal (opp. प्रयोग or विक्षेप); समर्थो धारणे मोक्षे संहारे चासि पाण्डव Mb.3.4.15; Bhāg.1.7.27; प्रयोगसंहारविभक्तमन्त्रम् R.5.57,45.

Restraining, holding back.

Destruction, especially of the universe, universal destruction; संहारे समनुप्राप्ते व्यादितास्य इवान्तकः Rām.7.62.5.

Close, end, conclusion.

An assemblage, a group.

A fault in pronunciation.

A charm or spell for withdrawing magical weapons.

Practice, skill.

A division of hell. -Comp. -भैरवः one of the forms of Bhairava. -मुद्रा N. of a particular posture in the Tantra worship; it is thus defined: अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् । क्षिप्ताङ्गुलीरङ्गुलीभिः संगृह्य परिवर्तयेत् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहार/ सं-हार -रकetc. See. सं-हृ.

संहार/ सं-हार m. bringing together , collection , accumulation MBh.

संहार/ सं-हार m. contraction (of the organs of speech , opp. to वि-हारSee. ) RPra1t.

संहार/ सं-हार m. drawing in (of an elephant's trunk) Ragh.

संहार/ सं-हार m. binding together (of hair ; See. वेणी-स्) MBh.

संहार/ सं-हार m. fetching back (an arrow after its discharge by magical means) MBh. R. Pur. (See. IW. 402 n. 1 )

संहार/ सं-हार m. abridgment , comprehensive description , a compendium , manual La1t2y.

संहार/ सं-हार m. destruction ( esp. the periodical -desdestruction of the universe at end of a कल्प) Mn. MBh. etc.

संहार/ सं-हार m. a destroyer(= संहर्तृ) MBh. xiv , 1577

संहार/ सं-हार m. end , conclusion (of a drama or of an act of a drama) Bhar. Sa1h. etc.

संहार/ सं-हार m. a division of the infernal regions L.

संहार/ सं-हार m. N. of an असुर( v.l. सं-ह्राद) Hariv.

संहार/ सं-हार m. practice , skill W.

"https://sa.wiktionary.org/w/index.php?title=संहार&oldid=380938" इत्यस्माद् प्रतिप्राप्तम्