संहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहितः, त्रि, मिलितः । संपूर्व्वधाधातोः क्तप्रत्य- येन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहित¦ mfn. (-तः-ता-तं)
1. Attached, joined.
2. Collected, assem- bled.
3. Placed, fixed.
4. Provided, furnished, equipped. f. (-ता)
1. An arrangement of the text of the Ve4das into short sentences, regulated when the style is verse by the species of verse, and when prose by the subject, and denominated after the person or persons by whom the arrangement was originally made: it is also sometimes considered as synonymous with a Sa4kha4, a branch or or school of the Ve4das of which sixteen are reckoned to the Rig-Ve4da, one hundred and one to the Yajush, one thousand in the Sa4ma, and nine in the Atharvan.
2. A compendium, a collec- tion more or less compressed of laws, legends, &c.
3. (In gram- mar,) Proximity of two letters without an intermediate pause, Sand'hi or junction, though usually considered rather as the state preparatory to the actual junction than the junction itself.
4. A compilation, a code, a digest. E. सम् before धा to have, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहित [saṃhita], p. p.

Placed together, joined, united; संहित- प्रयाणम् Kau. A.7; उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् Mb.12.328.2.

Agreeing with, conformable to, in accordance with.

Relating to, proceeding from; पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितन् Rām.1.3.2.

Collected.

Provided, furnished, endowed, accompanied, conformable to; अब्रवीत्त्रिदशान् सर्वान् समेतान् धर्मसंहितान् R&amcr;m.1.15. 27; Mb.1.1.16.

Caused by.

Placed, fixed.

Compiled.

Coming close or near; तदभ्यासादुपावर्त संहितानां च सेवनात् Mb.12.9.29.

Placed on (the bow); विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः Ki.13.18. See संधा. -Comp. -पुष्पिका Dill (Mar. बाळंतशोपा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहित/ सं-हित mfn. (1. धा)put together , joined , attached RV. etc.

संहित/ सं-हित mfn. fixed , settled AitBr.

संहित/ सं-हित mfn. composed of( comp. ) ib.

संहित/ सं-हित mfn. placed together( पार्श्व-स्, " placed side by side ") La1t2y.

संहित/ सं-हित mfn. uninterrupted (as a series of words) RPra1t.

संहित/ सं-हित mfn. joined or connected or endowed or furnished with , abounding in , possessed of , accompanied by( comp. ) Mn. MBh. etc.

संहित/ सं-हित mfn. agreeing with , conformable to( धर्म-स्, " in accordance with justice ") R.

संहित/ सं-हित mfn. relating to , concerning( comp. ) ib.

संहित/ सं-हित mfn. connected with , proceeding from( comp. ) MBh.

संहित/ सं-हित mfn. being on friendly terms with( instr. ) ib.

संहित/ सं-हित mfn. mixed in colour , variegated VS. TS.

संहित/ सं-हित n. N. of a सामन्A1rshBr.

संहित/ सं-हित See. p. 1123 , col. 1.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहित न.
एक साम नाम, पञ्च.ब्रा. 8.4.8 सा.वे. 1.468 पर।

"https://sa.wiktionary.org/w/index.php?title=संहित&oldid=480659" इत्यस्माद् प्रतिप्राप्तम्