संहिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहिता, स्त्री, सम्यक् (धीयते स्मेति । धा + कर्म्मणि क्तः । यद्धा सम्यक् हितं प्रतिपाद्यं यस्याः ।) मन्वादिप्रणीतधर्म्मशास्त्रम् । तत्प- र्य्यायः । स्मृतिः २ धर्म्मसंहिता ३ श्रुति- जीविका ४ । इति शब्दरत्नावली ॥ संहिता- विशेषा यथा, -- “एवं पुराणसंख्यानं चतुर्लक्षमुदाहृतम् । अष्टादशपुराणानामेवमेव विदुर्बुधाः । एवञ्चोपपुराणानामष्टादश प्रकीर्त्तिताः ॥ इतिहासो भारतञ्च वाल्मीकं काव्यमेव च । पञ्चकं पञ्चरात्राणां कृष्णमाहात्स्यमुत्तमम् ॥ वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् । परं सनत्कुमारीयं पञ्चरात्रञ्च पञ्चकम् । पञ्चम्यः सहितानाञ्च कृष्णभक्तिसमन्विताः । ब्रग्मणश्च शिवस्यापि प्रह्रादस्य तथैव च । गौतमस्य कुमारस्य संहिताः परिकीर्त्तिताः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः ॥ अपि च । “इदन्तु पञ्चदशमं पुराणं कौर्म्ममुत्तमम् ॥ चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ ब्राह्मी भागवती शैवी वैष्णवी च प्रकीर्त्तिता । चतस्रः संहिताः पुण्या धर्म्मकामार्थमोक्षदाः ॥ इयन्तु संहिता ब्राह्मी चतुर्व्वेदैः समन्यिता । भवन्ति षट्सहस्राणि श्लोकानामत्र संख्यया ॥” इति कौर्म्मे १ अध्यायः ॥ तत्र स्कन्दपुराणोक्तषट्संहिता यथा, -- “स्कान्दमद्याभिवक्ष्यामि पुराणं श्रुतिसम्मितम् । षड्विधं संहिताभेदैः पञ्चाशत्खण्डमण्डितम् ॥ आद्या सनत्कुमारोक्ता द्वितीया सूतसंहिता । तृतीया शाङ्करी विप्राश्चतुर्थी वैष्णवी मता ॥ तत्परा संहिता ब्राह्मी सौरान्त्या संहिता मता । ग्रन्थतः पञ्चपञ्चाशत्सहस्रेणोपलक्षिता ॥ आद्या तु संहिता विप्रा द्वितीया षट्सहस्रिका । तृतीया ग्रन्थतस्त्रिंशत् सहस्रेणोपलक्षिता । तुरीया संहिता पञ्चसहस्रेणोपलक्षिता । ततोऽन्ना त्रिसहस्रेण ग्रन्थेनैव विनिर्म्मिता । अन्या सहस्रतः सृष्टा ग्रन्थतः पण्डितोत्तमाः ॥” इति स्कन्दपुराणे सूतसंहितायां शिवमाहात्म्य- खण्डे १ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहिता¦ स्त्री सम्यक् हितं प्रतिषाद्यं यस्याः।

१ मन्वादि-प्रणीते धर्मशास्त्रे

२ पुराणे

३ इतिहासादौ

४ कर्मकाण्ड-प्रतिपादके वेदभागे च संहितापाठप्रकारस्तु ति॰ त॰ मत्-स्यसूक्तोक्तः चण्डीशब्दे

२८

५० पृ॰ दर्शितः।
“परः स-न्निकर्षः सहिता” पा॰ उक्ते

५ पूर्वापरवर्णयोः अत्यन्तसन्नि-कर्षे तत्र नियमविशेषः स्पर्य्यते
“संहितैकपते नित्यानित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा विव-क्षामपेक्षते”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहिता [saṃhitā], 1 Combination, union, conjunction.

A collection, compilation, compendium.

Any systematically arranged collection of texts or verses.

A compendium or compilation of laws, code, digest; मनु- संहिता.

The continuous hymnical text of the Veda as formed out of the Padas or individual words by proper phonetic changes according to different Śākhās or schools; पदप्रकृतिः संहिता Nir.

(In gram.) Combination or junction of letters according to the rules of Saṁdhi or euphony; परः संनिकर्षः संहिता P.I.4.19; वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् Sk.; or वर्णानामेकप्राणयोगः संहिता.

The Supreme Being who holds and supports the universe.-Comp. -पाठः the continuous text of the Veda (opp. पदपाठ q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहिता/ सं-हिता f. See. next

संहिता/ सं-हिता f. conjunction , connection , union TUp.

संहिता/ सं-हिता f. (in gram.) the junction or combination of letters according to euphonic rules(= संधि, but sometimes considered rather as the state preparatory to the actual junction than the junction itself) Pra1t.

संहिता/ सं-हिता f. a text treated according to euphonic rules ( esp. the real continuous text of the वेदs as formed out of the पदs or separate words by proper phonetic changes [according to various schools ; See. IW. 152 ]: beside the संहिताs of the ऋग्- , साम- , and अथर्ववेदthere is the वाजसनेयि-संहिताbelonging to the White यजुर्-वेद, and five other संहिताs belonging to the black यजुर्-वेद, viz. the तैत्तिरीय--S संहिता, the संहिताof the आत्रेयs [known only by its अनुक्रमणी] , the -S संहिताof the कठs , the कपिष्ठल- कठ--S संहिता, and the -S संहिताof the मैत्रायणीयs or मैत्रायणी-संहिता-S) Nir. Pra1t. etc.

संहिता/ सं-हिता f. any methodically arranged collection of texts or verses( e.g. the रामा-यण, the various law-books , the medical works of चरकand शार्ङ्गधर, the complete system of natural astrology etc. [See. बृहत्-स्] ; there is also a संहिताof the पुराणs said to have been compiled by व्यास, the substance of which is supposed to be represented by the विष्णु-पुराण) MBh. VarBr2S. Pur. etc.

संहिता/ सं-हिता f. science L.

संहिता/ सं-हिता f. the force which holds together and supports the universe (a term applied to the Supreme Being accord. to some) MW.

संहिता/ सं-हिता f. N. of various works.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAṀHITĀ : Collection of hymns addressed to various Devatās in nature. These songs are in the form of mant- ras. (See under Veda).


_______________________________
*6th word in right half of page 679 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=संहिता&oldid=505253" इत्यस्माद् प्रतिप्राप्तम्