संहृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहृतः, त्रि, (सं + हृ + क्तः ।) कृतसंहारः । यथा, “अहं विभूत्या बहुभिरिह रूपैर्यदा स्थिता । तत् संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥” इति मार्कण्डेयपुराणीयदेवीमाहात्म्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहृत¦ त्रि॰ सम् + हृ--क्त।

१ कृतसंहारे

२ सङ्कुचिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहृत¦ mfn. (-तः-ता-तं)
1. Seized, laid hold of.
2. Scattered, thrown.
3. Destroyed.
4. Compressed, contracted, abridged.
5. With- drawn.
6. Curbed, restrained. E. सम् before हृ to take, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहृत [saṃhṛta], p. p.

Drawn together.

Contracted, abridged.

Withdrawn, drawn back.

Collected, assembled.

Seized, laid hold of.

Curbed, restrained.

Destroyed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संहृत/ सं-हृत mfn. drawn or brought together etc.

संहृत/ सं-हृत mfn. interrupted (in अ-स्) Uttarar.

"https://sa.wiktionary.org/w/index.php?title=संहृत&oldid=381147" इत्यस्माद् प्रतिप्राप्तम्