सक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकः, पुं, पूर्व्वोक्तपरामर्शकः । से इति भाषा । तच्छब्दस्य टेः पूर्व्वं अकि परत्र आप्प्रत्यये च कृते प्रथमैकवचणनिष्पन्नं पद- द्वयम् ॥ (यथा, ऋग्वेदे । १ । १९१ । ११ । “इयत्तिका शकुन्तिका सका जघास ते विषम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक¦ m. (-कः) He, that man. E. स he, कन् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक mf( आ)n. (See. Pa1n2. 6-1 , 132 Sch. ; vii , 3 , 45 ) he that man , she that woman etc. RV. AV.

सक n. applied to the Intellect VP.

सक See. 6. स, p. 1111 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=सक&oldid=381287" इत्यस्माद् प्रतिप्राप्तम्