सकट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकटः, पुं, (कटेन अशुचिना शवादिना सह वर्त्तमानः ।) शाखोटवृक्षः । इति भूरिप्रयोगः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकट¦ mfn. (-टः-टा-टं) Bad, vile. m. (-टः) A small tree, (Trophis aspira.) E. स with, कट bad.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकट [sakaṭa], a. Bad, vile; सकटान्नं च नाश्नीयात् Y.3.15. -टः Trophis Aspera (शोखोट).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकट/ स--कट mfn. bad , vile L.

सकट/ स--कट m. Trophis Aspera or Angeissus Latifolia L.

"https://sa.wiktionary.org/w/index.php?title=सकट&oldid=381304" इत्यस्माद् प्रतिप्राप्तम्