सकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकर¦ mfn. (-रः-रा-रं)
1. Bearing or returning tax or toll.
2. Having rays, &c. E. स with, कर tax, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकर [sakara], a.

Having hands.

Bearing taxes.

Having tusks or a trunk.

Full of rays; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकर/ स--कर m. id.

सकर/ स--कर mfn. having hands MW.

सकर/ स--कर mfn. possessing a trunk (as an elephant) ib.

सकर/ स--कर mfn. having rays , full of rays W.

सकर/ स--कर mfn. bearing tax , liable to pay taxes ib.

"https://sa.wiktionary.org/w/index.php?title=सकर&oldid=381365" इत्यस्माद् प्रतिप्राप्तम्