सकल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकलम्, त्रि, (कलया सह वर्त्तमानम् ।) समु- दायः । तत्पर्य्यायः ! समम् २ सर्व्वम् ३ विश्वम् ४ अशेषम् ५ कृत्स्नम् ६ समस्तम् ७ निखिलम् ८ अखिलम् ९ निःशेषम् १० समग्रम् ११ पूर्णम् १२ अखण्डम् १३ अमूलकम् १४ । इत्यमरः ॥ अनन्तम् १५ । इति शब्दरत्नावली ॥ (यथा, भागवते । ४ । २८ । ४ । “द्वार्भिः प्रविश्य सुभृशं प्रार्दृयन् सकलां पुरीम् ॥” कला प्रकृतिस्तया सह वर्त्तते इति । सगुणम् । यथा महाभारते । १३ । १६ । ८ । “निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकल वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।2।2

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकल¦ त्रि॰ सह कलया अवयवमात्रया चतुषष्ठ्या कलाभिर्वासहस्य सः।

१ समूर्णे

२ समग्रे अमरः

३ कलार्साहते च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकल¦ mfn. (-लः-ला-लं) All, whole, entire. f. (-ला)
1. Together with a part.
2. Entire.
3. With all the digits, full, (as the moon.)
4. Having a soft or low sound. E. स with, कला a part, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकल [sakala], a.

Together with the parts.

All, whole, entire, complete.

Having all the digits, full (as the moon); as in सकलेन्दुमुखी.

Having a soft or low sound.

लम् Everything.

The whole. -Comp. -वर्ण a. (i. e. पद or वाक्य) having the letters क & ल; (+ ह = quarrelling); सहकारवृते समये सहका रहणस्य के न सस्मार पदम् । सहकार- मुपरि कान्तैः सह का रमणी पुरः सकलवर्णमपि ॥ Nalod.2.14.-Comp. -जनः, -लोकः everybody.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकल/ स--कल mfn. (for 2. See. s.v. )having a soft or low sound MW.

सकल/ स-कल mf( आ)n. (fr. 7. स+ कला; for 1. स-कलSee. p. 1123 , col. 3) consisting of parts , divisible , material ( opp. to अ-and निष्-क्) MaitrUp. MBh.

सकल/ स-कल mf( आ)n. possessing all its component parts , complete , entire , whole , all( प्रतिज्ञां सकलां-कृ, " to fulfil one's promise " ; m. [sometimes with अपि] " everybody " ; n. " everything " or " one's whole property ") Ka1tyS3r. Mn. MBh. etc.

सकल/ स-कल mf( आ)n. whole = wholesome , sound ( opp. to वि-कल) Ni1lak.

सकल/ स-कल mf( आ)n. affected by the elements of the material world (with शैवs applied to a soul which has not advanced beyond the lowest stage of progress) Sarvad.

सकल/ स-कल mf( आ)n. paying interest Naish.

"https://sa.wiktionary.org/w/index.php?title=सकल&oldid=381427" इत्यस्माद् प्रतिप्राप्तम्